SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् नीवीनिविडनच्छलात् । नितम्बविम्बफलकं काचिदाविरमावयत् ॥१२॥ अङ्गभङ्गापदेशेन वचः पीनोन्नतस्तनम् । प्रथम: सुचिरं रोचयामास काचिद् रुचिरलोचना ॥ १३॥ यदि त्वं वीतरागोऽसि रागं तन्नस्तनोषि किम् । शरीरनिर प्रकाशः पेक्षश्चेद्दत्से वक्षोऽपि किन नः ॥ १४ ॥ दयालुर्यदि वासि त्वं तदानीं विषमायुधात् । अकाण्डाकृष्टकोदण्डादस्मान्न त्रायसे कथम् ॥१५॥ उपेक्षसे कौतुकेन यदि नः प्रेमलालसाः । किश्चिन्मात्रं हि तयुक्तं मरणान्तं न युज्यते ॥ १६ ॥ स्वामिन् कठिनतां मुश्च पूरयासन्मनोरथान् । प्रार्थनाविमुखो मा भूः काश्चिदित्युचिरे चिरम् | ॥ १७ ॥ एवं गीतातोद्यनृत्तैर्विकारैराणिकैरपि । चाटुभिश्च सुरखीणां न चुक्षोभ जगत्प्रभुः॥१८॥ एवं राबोर व्यतीतायां ततो विहरतः प्रभोः। निराहारस्य पण्मासान् सुराधम उपाद्रवत् ॥ १६ ॥ भट्टारक सुखं तिष्ठ स्वैरं भ्रम गतोऽस्म्यहम् । षण्मासान्ते वन्नेवं खिनः सङ्गमकोऽगमत् ।। २०॥ कर्मणैवंविधनायं क वराको व्रजिष्यति। [] न शक्यते तारयितुमसाभिरपि तारकैः ॥२१॥ एवं भगवतश्चिन्तां तन्वतस्तत्र गच्छति । दृशावभूतां कृपयोद्वाप्पे मन्थरतारके ॥ १२२ ॥३॥ एवं देवतां नमस्कृत्य मुक्तिमार्ग योगमभिधित्सुस्तच्छास्त्रं प्रस्तौति। श्रुताम्भोधेरधिगम्य सम्प्रदायाच्च सद्गुरोः । स्वसम्वेदनतश्चापि योगशास्त्रं विरच्यते ॥४॥ ___ इह नानिणीतस्य योगस्य पदवाक्यप्रबन्धेन शास्त्रविरचना कर्तुमुचितेति योगस्य विहेतुको निर्णयः ख्याप्यते।शास्त्रतो गुरुपारम्पा खानुभवाच्च । तं त्रिविधमपि क्रमेणाह । श्रुताम्भोधेः सकाशादधिगम्य निर्णीय ॥8 ॥ Jain Education.inter-TI For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy