________________
सुराङ्गनाः। तद्विभ्रमसहायान् पट् प्रायुड़ स ऋतूनपि ॥५॥ कृतप्रस्तावना मत्तकोकिलाकलकूजिते । कन्दप्पेनाटकनटी वसन्तश्रीरशोभत ||ह। मुखवासं सञ्जयन्ती विकसनीपरेणुभिः। सेरन्ध्रीव दिग्वधूना ग्रीष्मलक्ष्मीरजृम्भत ॥ १७ ॥ राज्याभिषेके कामस्य मङ्गल्यतिलकानिव । गर्वाङ्ग केतकव्याजात्कुती प्रावृडाबभौ ॥ १८ ॥ सहस्रनयनीभूय नवनीलोत्पलच्छलात् । स्वसम्पदमिवोदामां पश्यन्ती शुशुभे शरत् ॥ १६ ॥ जयप्रशस्ति कामस्य श्वेताक्षरसहोदरैः । हेमन्तश्रीलिलेखेव प्रत्यग्रैः कुन्दकुड्मलैः ॥ १०॥ गणि केवोपजीवन्ती हेमन्तसुरभीसमम् । कुन्दैश्च सिन्दुवारैश्च शिशिरश्रीरचीयत ॥१॥ एवमुज़म्भमाणेषु सर्वर्तुषु समन्ततः । मीनध्वजपताकिन्यः प्रादुरासन् सुराङ्गनाः ॥ २॥ सङ्गीतमविगीताङ्गयः पुरी भगवतस्ततः । ताः प्रचक्रमिरे जैत्र मन्त्रास्त्रमिव मान्मथम् ॥ ३ ॥ तेत्राधिसूत्रितलयं गान्धारग्रामबन्धुरम् । काभिश्चिदुदगीयन्ते जातयः शुद्धवेसराः ॥ ४ ॥ क्रमव्युत्क्रमगैस्तानैर्व्यक्तैर्व्यञ्जनधातुभिः । प्रवीणावादयद्वीणां काचित्सकलनिष्कलाम् ।। ५॥ स्फुटत्तकारधोङ्कारप्रकारैर्मेघनिस्वनानश्चिच्च वादयामासुर्मुदङ्गास्त्रिविधानपि ॥ ६॥ नभोभूगतचारीकं विचि
त्रकरणोद्भटम् । दृष्टिभावैर्नवनवैः काश्चिदप्यनरीनृतुः ॥७॥ दृढाङ्गहाराभिनयैः सद्यस्खटितकञ्चका । बनती Hश्लथधम्मिल्लं दोर्मूलं काप्यदीदृशत् ॥ ८॥ दण्डपादाभिनयनच्छलात्कापि मुहुर्मुहुः । चारुगोरोचनागौरमूरूमूलITI मदर्शयत् ॥ ६ ॥ श्लथचण्डातकग्रन्थिदृढीकरणलीलया। कापि प्राकाशयद्वापीसनाभिं नाभिमण्डलम् ॥ १०॥ व्यपदिश्येभदन्ताख्यहस्तकाभिनयं मुहुः। गाढमङ्गपरिष्वङ्गसंज्ञा काचिच्च निर्ममे ॥ ११ ॥ सञ्चारयन्त्यन्तरीयं
(१) तत्रातिसूत्रितलयम् । (२) सुन्दरम् । (३) स्फुटत्त्वपर० प्रत्यन्तरे.
in Education inter
n
For Personal & Private Use Only
www.jainelibrary.org