SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रकाशा। ॥ ८ ॥ योग जही प्रभुः ॥ ७७ ।। वज्रसारमनस्कोऽयं बहुधापि कदर्थितः । न क्षोभ्यते कथमहं भग्नागामि तां सभाम् | धास्त्रम्। ना ॥ ७८ ॥ तदस्य प्राणनाशेन ध्यान नश्यति नान्यथा । चिन्तयित्वेति चक्रे स कालचक्र सुराधमः ।। ७६ ।। ग्रहाय तदयोभारसहसघटितं ततः । उद्दधार सुरः शैलं कैलासमिव रावणः ॥ ॥ पृथिवी सम्पुटीकतुं कृतं मन्ये पुटान्तरम् । उत्पत्य कालचक्र स प्रचिक्षपोपरि प्रभोः॥८१॥ ज्वालाजालैरुच्छलद्भिर्दिशः सर्वाः करालयन् । उत्पपात जगद्भर्त्तयोनल इवार्णवे ।।८२॥ कुलक्षितिधरक्षोद क्षमस्यास्य प्रभावतः । नमजाजानु भग वानन्तसुमतीतलम् ।। ८३॥ एवम्भूतोऽपि भगवानशोचदिदमस्य यत् । तिवारयिषवो विश्व वयं संसारकारणम् ।। ८४ ॥ कालचक्रहतोऽप्येष प्रपेदे पश्चतां न यत् । अगोचरस्तवस्त्राणामुपायः क इहापरः ॥ ८५ ।। अनुकूलैरुपसः तुभ्येद्यदि कथञ्चन । इति बुद्ध्या विमानस्थः स पुरोऽस्थादुवाच च ॥८६॥ महर्षे तव तुष्टोऽ. मि सवेन तपसोजमा । प्राणानपेक्षभावनारब्धनिवहणेन च । ..७ ।। पर्याप्तं तपसानेन शरीरलेशकारिणा । ब्रूहि याचस्व मा कार्षीः शङ्कां यच्छामि कि तब ॥१८॥ इच्छामात्रेण पूयन्ते यत्र नित्यं मनारथाः । किमनेनैव देहन त्वां स्वर्ग प्रापयामि तम् । अनादिभवसंरूढकर्मनिक्षलक्षणम् । एकान्तपरमानन्दं मोक्षं वा वां नयामि किम् ।।१०।। अशेषमण्डलाधीशमालिजालितशासनम् । अथवा चैव बच्छामि माम्राज्यं प्राज्यमृद्धिभिः । । इत्थं प्रलोभनावाक्यैरक्षोभ्यमनसि प्रभो। प्राप्तप्रविवारूपापः पुनरेवमचिन्तयत् ।।१२।। मोघीकृत भनेनैतन्मम शक्तिविजृम्भितम् । तदिदानीममोघं स्याद्यद्य कामशासनम् ।।१३॥ यतः कामास्त्रभूताभिः TI कामिनीभिः कटाक्षिताः । दृष्टा महापुमांसोऽपि लुम्मन्तः पुरुषत्रतम् ।। ६४॥ इति निश्चित्य चिनन निदिदश in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy