________________
1-1-1
Jain Education International
चत् । व्याघ्ररूपं क्रुधाघ्रातः शीघ्रं चक्रे स निर्घृणः ॥ ६० ॥ अथ पुच्छच्छाच्छोटे पाटयन्निव मेदिनीम् । वृत्कारप्रतिद्वै रोदसी रोदयन्निव ।। ३१ ।। दंष्ट्राभिर्वचाराभिर्नखरैः शूलगोदरैः । अव्ययं व्यापिपर्त्तिस्म व्याघ्रो भुवनभर्त्तरि ।। ६२ ॥ तत्र विरुद्धायां प्राप्ते दवदग्ध व दुभे । सिद्धार्थराजत्रिशलादेव्यो रूपं व्यधत्त सः ॥। ६३ ।। किमेतद्भवता तात प्रक्रान्तमतिदुष्करम् । प्रवज्यां मुञ्च मास्माकं प्रार्थनामवजीगणः ॥ ६४ ॥ वृद्धावशरणावा त्यक्तवानन्दिवर्द्धनः । त्रायस्वेति स्वरेह नदीनव्यलपतां च ती ||३५|| ( युग्मं ) ततस्तयोर्विला पैरप्यलिप्तमनसि प्रभो । आवासितं दुराचारः स्कन्धावारमकल्पयत् ।। ६६ ।। तत्रानासाद्य पदं मूदः सादर श्रदने । चुल्लीपदे प्रभोः पादी कृत्वा स्थालीमकल्पयत् ॥ ६७ ॥ तत्कालं ज्वालितस्तेन जज्वाल ज्वलनोऽधिकम् । पादमूले जगद्भर्चुगिरेरिव दवानलः ॥ ६८ ॥ तप्तस्यापि प्रभाः स्वर्णस्येव न श्रीरहीयत । ततः सुराधमश्चक्रे पक्कणं दारुणकणम् ।। ६६ ॥ पक्कणोऽपि प्रभोः कण्ठे कर्णयोर्भुजदण्डयोः । जङ्घयोश्च क्षुद्रपचिपञ्जराणि व्यलम्बयत् ॥ ७० ॥ खगैश्चञ्चनखाघातैस्तथा दद्रे प्रभोस्तनुः । यथा च्छिद्रशताकीर्णा तत्पञ्जरनिभाभवत् ॥ ७१ ॥ तत्राप्यसारतां प्राप्ते पकणे पक्कपत्रवत् । उत्पादित महोत्पातं खरवादमजीजनत् ॥ ७२ ॥ अन्तरिक्षे महावृक्षांस्तुणोत्क्षेपं समुत्क्षिपन् । विचिपन् पांशुविक्षेपं दिक्षु च ग्रावकर्करान् । ७३ ।। सर्व्वतो रोदसीगर्भ भस्त्रापूरं च पूरयन् । उत्पाट्योत्पाट्य वातोऽसौ भगवन्तमपातयद् ॥ ७४ ॥ ( युग्मं ) तेनापि खरवातेनापूर्णकामो विनिर्ममे । घुसत्कुल कलङ्कोऽसौ द्राकुलं कलिकानिलम् ॥ ७५ ॥ भूभृतोऽपि भ्रनयितुमलङ्कर्भीयविक्रमः । भ्रनयामास चक्र स्मृत्पिण्डमिव स प्रभुम् ।। ७६ ।। भ्रम्यमाणोऽवावर्त्तेनेव तेन नभस्वता । तदेकतानो न ध्यानं मनागपि
For Personal & Private Use Only
>*<*>*
www.jainelibrary.org