SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ योग प्रथमः प्रकाशः। शास्त्रम् दशनाकुलान् ॥४२॥ खिखीति रसमानास्ते दंष्ट्राभिर्भगवत्तनुम् । रूण्ड खप्डैस्त्रोटयन्तो मांसखण्डान्यपातयन् ।।४३॥ तैरप्यकृतकृत्योऽसौ यमदोईण्डदारुणान् । अत्युत्कटफटाटोप.न् कोपात्प्रायुक्त पन्नगान् ॥४४॥ आशिरःपादमापीड्य महावीरं महोरगाः । अवेष्टयन्महावृक्ष कपिकच्छुलता इव ॥४५॥ प्रजनुस्त तथा तत्र स्फुटन्ति स्म फटा यथा। तथा दशन्ति स यथाऽभज्यन्त दशना अपि ।। ४६ ॥ उद्वान्तगरले बंषु लम्बमानेषु रज्जुबत् । स वज्रदशनानाशु मूषकानुदपीपदत् ॥ ४७ ॥ स्वाम्यङ्गं खनकावरख्नु खैर्दन्तमुखैः खरैः । मोमूत्र्यमाणास्तत्रैव क्षते चारं निचिक्षिपुः ॥४८॥ तेष्वप्यकिश्चिद्भूतेषु भूतीभूत इव क्रुधा । उद्दण्डदन्तमुसलं हस्तिरूपं ससर्ज सः ॥ ४ ॥ सोऽधावत्पादपातेन मेदिनी नमयन्निव । उडून्युदरसहस्तेन नभस्तस्त्रोटयन्निव ॥ ५० ॥ कर'ग्रेण गृहीत्वा च | दुवोरेण स वारणः। दरमुल्लालयामास भगवन्तं नमस्तले ॥५१॥ विशीर्य कणशो गच्छत्वसाविति दुराशयः। दन्तावुन्नम्य स व्योम्नः पतन्तं म प्रतीच्छति ॥ ५२ ॥ पतितं दन्तघातेन विध्यति स्म मुहुर्मुहुः । वक्षसो वज्रकठिनात् समुत्तस्थुः स्फुलिङ्गकाः ॥ ५३ ॥ न शशाक वराकोऽसौ कत्तुं किश्चिदपि द्विपः। यावत्तावत्सुरश्चके | करिणी वैरिणीमिव ॥ ५४ ॥ अखण्डशुण्डदन्ताभ्यां भगवन्तं विभेद सा । स्वैरं शरीरनीरेण विषेणेव सिषेच च ।। ५५ ॥ करेणो रेणुसाभृते तस्याः सारे सुराधमः । पिशाचरूपमकरोन्मकरोत्कटदंष्ट्रकम् ॥ ५६ ॥ ज्वालाजालाकुलं व्या व्यायतं वक्त्रकोटरम् । अभवद्भीपणं तस्य वह्निकुण्डमिव ज्वलत् ॥ ५७ ॥ यमौकस्तोरणस्तम्भाविव प्रोत्तम्भितौ भुजौ । अभूच तस्य वोरु तुझं तालट्ठमोपमम् ॥ ५८ ॥ स साट्टहासः फेत्कुर्वन् स्फूर्जत्किलकिलारवः । कृत्तिवासाः कत्रिकाभृद्भगवन्तमुपाद्रवत् ।। ५६ || तस्मिन्नपि हि विध्याते क्षीणलप्रदीप For Personal Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy