________________
योग
प्रथमः प्रकाशः।
शास्त्रम्
दशनाकुलान् ॥४२॥ खिखीति रसमानास्ते दंष्ट्राभिर्भगवत्तनुम् । रूण्ड खप्डैस्त्रोटयन्तो मांसखण्डान्यपातयन् ।।४३॥ तैरप्यकृतकृत्योऽसौ यमदोईण्डदारुणान् । अत्युत्कटफटाटोप.न् कोपात्प्रायुक्त पन्नगान् ॥४४॥ आशिरःपादमापीड्य महावीरं महोरगाः । अवेष्टयन्महावृक्ष कपिकच्छुलता इव ॥४५॥ प्रजनुस्त तथा तत्र स्फुटन्ति स्म फटा यथा। तथा दशन्ति स यथाऽभज्यन्त दशना अपि ।। ४६ ॥ उद्वान्तगरले बंषु लम्बमानेषु रज्जुबत् । स वज्रदशनानाशु मूषकानुदपीपदत् ॥ ४७ ॥ स्वाम्यङ्गं खनकावरख्नु खैर्दन्तमुखैः खरैः । मोमूत्र्यमाणास्तत्रैव क्षते चारं निचिक्षिपुः ॥४८॥ तेष्वप्यकिश्चिद्भूतेषु भूतीभूत इव क्रुधा । उद्दण्डदन्तमुसलं हस्तिरूपं ससर्ज सः ॥ ४ ॥ सोऽधावत्पादपातेन मेदिनी नमयन्निव । उडून्युदरसहस्तेन नभस्तस्त्रोटयन्निव ॥ ५० ॥ कर'ग्रेण गृहीत्वा च | दुवोरेण स वारणः। दरमुल्लालयामास भगवन्तं नमस्तले ॥५१॥ विशीर्य कणशो गच्छत्वसाविति दुराशयः। दन्तावुन्नम्य स व्योम्नः पतन्तं म प्रतीच्छति ॥ ५२ ॥ पतितं दन्तघातेन विध्यति स्म मुहुर्मुहुः । वक्षसो वज्रकठिनात् समुत्तस्थुः स्फुलिङ्गकाः ॥ ५३ ॥ न शशाक वराकोऽसौ कत्तुं किश्चिदपि द्विपः। यावत्तावत्सुरश्चके | करिणी वैरिणीमिव ॥ ५४ ॥ अखण्डशुण्डदन्ताभ्यां भगवन्तं विभेद सा । स्वैरं शरीरनीरेण विषेणेव सिषेच च ।। ५५ ॥ करेणो रेणुसाभृते तस्याः सारे सुराधमः । पिशाचरूपमकरोन्मकरोत्कटदंष्ट्रकम् ॥ ५६ ॥ ज्वालाजालाकुलं व्या व्यायतं वक्त्रकोटरम् । अभवद्भीपणं तस्य वह्निकुण्डमिव ज्वलत् ॥ ५७ ॥ यमौकस्तोरणस्तम्भाविव प्रोत्तम्भितौ भुजौ । अभूच तस्य वोरु तुझं तालट्ठमोपमम् ॥ ५८ ॥ स साट्टहासः फेत्कुर्वन् स्फूर्जत्किलकिलारवः । कृत्तिवासाः कत्रिकाभृद्भगवन्तमुपाद्रवत् ।। ५६ || तस्मिन्नपि हि विध्याते क्षीणलप्रदीप
For Personal Private Use Only
www.jainelibrary.org