________________
त्योदस्थादास्थानमण्डपात् ॥ २५ ॥ अर्हन्तः परसाहाय्यात्तपः कुर्वन्त्यखण्डितम् । मा ज्ञासीदिति दुर्बुद्धिः शक्रेण स उपेक्षितः ॥ २६ ॥ ततो वेगानिलोत्पातपतापतघनाघनः । रौद्राकृतिदुरालोको भयापसरदप्सराः ॥ २७ ॥ | विकटोरःस्थलाघातपुञ्जितग्रहमण्डलः। स पापस्तत्र गतवान् यत्रासीत्परमेश्वरः ॥ २८॥ निष्कारणजगद्वन्धुं
निराबाधं तथास्थितम् । श्रीवीरं पश्यतस्तस्य मत्सरो ववृधेऽधिकम् ॥ २६ ॥ गीर्वाणपांसनः पांशुवृष्टिं दुष्टोs| तनिष्ट सः । अकाण्डघटितारिष्टामुपरिष्ठाजगत्प्रभोः ॥ ३० ॥ विधुर्विधुन्तुदेनेव दुर्दिनेनेव भास्करः । पिदधे पांशुपूरेण सर्लाङ्गीणं जगत्प्रभुः॥३१॥ समन्ततोऽपि पूर्णानि तथा श्रोतांसि पांशुभिः । यथा समभवत्स्वामी निश्वासोच्छ्वासवर्जितः ॥ ३२ ॥ तिलमात्रमपि ध्यानान्न चचाल जगद्गुरुः । कुलाचलश्चलति किं गजैः परिणतैरपि ॥ ३३ ॥ अपनीय ततः पांशुं वज्रतुण्डाः पिपीलिकाः । स समुत्पादयामास प्रभोः सर्लाङ्गपीलिकाः ॥३४॥ प्राविशन्नेकतोऽङ्गेषु स्वैरं निर्ययुरन्यतः। विध्यन्त्यस्तीक्ष्णतुण्डायैः सूच्यो निवसनेष्विव ॥ ३५ ॥ निर्भाग्यस्येव वाञ्छासु मोधीभूतासु तास्वपि । स दंशान् रचयामास नाकृत्यान्तो दुरात्मनाम् ॥ ३६॥ तेषामेकप्रहारेण रक्तैर्गोक्षीरसोदरैः । क्षरद्भिरभवन्नाथः सनिर्झर इवाद्रिराट् ॥ ३७॥ तैरप्यक्षोभ्यमाणेऽथ जगन्नाथे स दुर्मतिः । चक्रे प्रचण्डतुण्डाग्रा दुर्निवारा घृतेलिकाः ॥ ३८ ॥ शरीरे परमेशस्य निमनमुखमण्डलाः । ततस्ता: समलक्ष्यन्त रोमाणीव सहोत्थिताः ॥ ३९ ॥ ततोऽप्यविचलच्चिचे योगचित्ते जगद्गुरौ । स महावृश्चिकांश्चक्रे ध्यानव्रश्चननिश्चयी ॥४०॥ प्रलयाग्निस्फुलिङ्गाभास्तप्ततोमरदारुणैः। तेभिन्दन भगवद्देहं लाङ्गलाकुटकण्टकैः ॥४१॥ तैरप्यनाकुले नाथे कूटसङ्कल्पसङ्कुलः । सोऽनल्पान् कल्पयामास नकुलान् |
For Personal & Private Use Only
Jain Education intens
www.jainelibrary.org