________________
योग
प्रथम:
शास्त्रम्
प्रकाशः।
सप्तभिः । देवदेवीगणैराभियोग्यः किन्विषिकादिभिः॥८॥ तूर्यत्रयादिभिः कालं विनोदैरतिवाहयन् । गोप्ता दक्षिणलोकाई शक्रः सिंहासने स्थितः ॥ ॥ अवधिज्ञानतो ज्ञात्वा भगवन्तं तथास्थितम् । उत्थाय पादुके त्यक्त्वोत्तरासङ्गं विधाय च ॥ १० ॥ जान्वसव्यं भुवि न्यस्य सव्यं च न्यञ्च्य किञ्चन । शकस्तवेनावन्दिष्ट भूतलन्यस्तमस्तकः ॥ ११ ॥ समुत्थाय च सर्वाङ्गोदश्चद्रोमाञ्चकक्षुकः । शचीपतिरुवाचेदमुद्दिश्य सकलां सभाम ॥ १२ ॥ भो भोः सर्वेऽपि सौधर्मवासिनस्त्रिदशोत्तमाः । शृणुत श्रीमहावीरस्वामिनो महिमाद्भतम् ॥ १३ ।। दधानः पञ्च समितीर्गुप्तित्रयपवित्रितः । क्रोधमानमायालोभानभिभूतो निराश्रवः ॥१४ ।। द्रव्ये क्षेत्रे च काले च भावे चाप्रतिबद्धधीः । रुक्षकपदालन्यस्तनयनो ध्यानमास्थितः ॥ १५ ॥ अमरैरसुरैर्य रखोभिरुरगैर्नरः । त्रैलोक्येनापि शक्येत ध्यानाच्चालयितुं न हि ॥ १६ ॥ इत्याकर्ण्य वचः शाकं शकसामानिकः सुरः । ललाटपट्टयटितभृकुटीभङ्गभीषणः ॥ १७॥ कम्पमानाधरः कोपालोहितायितलोचनः । अभव्यो गाढमिथ्यात्वसङ्गः सङ्गमकोऽवदत् ॥ १८॥ मर्त्यः श्रमणमात्रोऽयं यदेव देव वर्ण्यते । स्वच्छन्दं सदसद्वादे प्रभुत्वं तत्र कारणम् ॥ १६ ॥ देवैरपि न चान्योऽयं ध्यानादित्युद्भर्ट प्रभोः । कथं धार्येत हृदये धृते वा प्रोच्यते कथम् ॥ २०॥ रुद्धान्तरिक्षः शिखरैमूल रुद्धरसातलः । यः किलोदस्यते दोष्णा सुमेरुर्लोप्टलीलया ॥ २१ ॥ सकुलाचलमेदिन्याः सावनव्यक्तवैभवः । येषामेषोऽपि गण्डूषसुकरो मकराकरः ॥ २२ ॥ अप्येकभुजदण्डेन प्रचण्डां छत्रलीलया । उद्धरन्ति महानेकभूधरी ये वसुन्धराम ॥ २३॥ तेषामसमऋद्धीनां सुराणाममितौजसाम् । इच्छासम्पन्नसिद्धीनां मर्त्यमात्रः कियानयम् ॥ २४ ॥ एषोऽहं चालयिष्यामि तं ध्यानादित्युदीर्य सः । करेण भूमिमाह
For Personal & Private Use Only
in Education inten
www.jainelibrary.org