SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ मत्कर्मणां कियदेतदित्यात्मानं विबोधयन् । वेदनामधिसेहे तां दुःसहां सोहि पुङ्गवः ॥ ३७ । बराक्यो मा स्म पीन्यन्त स्वल्पसाराः पिपीलिकाः । इत्यचीचलदङ्गं न मनागपि महोरगः ॥ ३८ ॥ सिक्तः कृपासुधावृष्ट्या दृष्ट्या भगवतोरगः । पक्षान्ते पश्चतां प्राप्य सहस्रारदिवं ययौ ॥ ३९ ॥ विदधति विविधोपसर्गबाधां फणिभृति दृष्टिविषे हरौ तु भक्तिम् । इति तुल्यमनस्कता शशंसे चरमजिनस्य जगत्रयैकबन्धोः ।। १४० ।। २ ।। प्रकारान्तरेण पुनर्योगगर्भामेव स्तुतिमाहकृतापराधेऽपि जने कृपामन्थरतारयोः । ईषद्दाष्पाईयोर्भद्रं श्रीवीरजिननेत्रयोः ॥ ३ ॥ विहितविप्रियेऽपि जने सङ्गमकादौ कृपया मन्थरे ईषन्नते तारे कनीनिके ययोः ईषद्वाष्पश्चक्षुर्जलं स च करुणाकत एव तेन आट्टै क्लिने भगवतो नेत्रे तयोभद्रमिति सामर्थ्यान्नमस्कारप्रतीतिः। तथाहि अनुग्राममनुपुरं विहरन् विभुरन्यदा । दृढभूमिमनुप्राप बहुम्लेच्छकुलाकुलाम् ॥ १॥ पेढालग्रामं निकषा पेढालाराममन्तरा । कृताष्टमतपःकर्मा पोलासं चैत्यमाविशत् ॥ २॥ जन्तूपरोधरहितमधिष्ठाय शिलातलम् । आजानुलम्बितभुजो दरावनतविग्रहः ।। ३ ।। स्थिरीकृतान्तःकरणो निर्निमेषविलोचनः । तस्थौ तत्रैकरात्रिक्या महाप्रतिमया प्रभुः ॥ ४ ॥ तदा शक्रः सुधर्मायां सभायां परिवारितः। सहस्रश्चतुरशीत्या सामानिकदिवौकसाम् ॥५॥ त्रयस्त्रिंशत्रायस्त्रिंशैः पर्षद्भिस्तिमृभिस्तथा । चतुर्मिलॊकपालैश्च संख्यातीतैः प्रकीर्णकैः ॥ ६॥ प्रत्येक चतुरशीत्या सहस्रैरङ्गरक्षकैः । दृढाबद्धपरिकरैः ककुप्सु चतसृष्वपि ॥ ७॥ सेनाधिपतिभिः सेनापरिवीतैश्च Main Education in For Personal Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy