________________
मत्कर्मणां कियदेतदित्यात्मानं विबोधयन् । वेदनामधिसेहे तां दुःसहां सोहि पुङ्गवः ॥ ३७ । बराक्यो मा स्म पीन्यन्त स्वल्पसाराः पिपीलिकाः । इत्यचीचलदङ्गं न मनागपि महोरगः ॥ ३८ ॥ सिक्तः कृपासुधावृष्ट्या दृष्ट्या भगवतोरगः । पक्षान्ते पश्चतां प्राप्य सहस्रारदिवं ययौ ॥ ३९ ॥ विदधति विविधोपसर्गबाधां फणिभृति दृष्टिविषे हरौ तु भक्तिम् । इति तुल्यमनस्कता शशंसे चरमजिनस्य जगत्रयैकबन्धोः ।। १४० ।। २ ।।
प्रकारान्तरेण पुनर्योगगर्भामेव स्तुतिमाहकृतापराधेऽपि जने कृपामन्थरतारयोः । ईषद्दाष्पाईयोर्भद्रं श्रीवीरजिननेत्रयोः ॥ ३ ॥
विहितविप्रियेऽपि जने सङ्गमकादौ कृपया मन्थरे ईषन्नते तारे कनीनिके ययोः ईषद्वाष्पश्चक्षुर्जलं स च करुणाकत एव तेन आट्टै क्लिने भगवतो नेत्रे तयोभद्रमिति सामर्थ्यान्नमस्कारप्रतीतिः।
तथाहि
अनुग्राममनुपुरं विहरन् विभुरन्यदा । दृढभूमिमनुप्राप बहुम्लेच्छकुलाकुलाम् ॥ १॥ पेढालग्रामं निकषा पेढालाराममन्तरा । कृताष्टमतपःकर्मा पोलासं चैत्यमाविशत् ॥ २॥ जन्तूपरोधरहितमधिष्ठाय शिलातलम् । आजानुलम्बितभुजो दरावनतविग्रहः ।। ३ ।। स्थिरीकृतान्तःकरणो निर्निमेषविलोचनः । तस्थौ तत्रैकरात्रिक्या महाप्रतिमया प्रभुः ॥ ४ ॥ तदा शक्रः सुधर्मायां सभायां परिवारितः। सहस्रश्चतुरशीत्या सामानिकदिवौकसाम् ॥५॥ त्रयस्त्रिंशत्रायस्त्रिंशैः पर्षद्भिस्तिमृभिस्तथा । चतुर्मिलॊकपालैश्च संख्यातीतैः प्रकीर्णकैः ॥ ६॥ प्रत्येक चतुरशीत्या सहस्रैरङ्गरक्षकैः । दृढाबद्धपरिकरैः ककुप्सु चतसृष्वपि ॥ ७॥ सेनाधिपतिभिः सेनापरिवीतैश्च
Main Education in
For Personal Private Use Only