________________
योग
तृतीयः प्रकाशः।
शास्त्रम्
॥१८॥
दुरात्मा कोऽप्येष परमाधार्मिकोपमः ॥ ५९ ॥ पुत्रत्रयं मे पुरतो जधान च चखाद च । क्रव्यादिव ममाम्बामप्यधुना हन्तुमुद्यतः॥६०॥ यावन्न हन्त्यमूं तावद्रक्षामीति चचाल सः। कुर्वाणेन महाशब्दमुत्पते च सुरेण खे ॥६१|| तं च कोलाहलं श्रुत्वा भद्रा द्रुतमुपैत्य तम् । किमेतदिति चापृच्छत्सोऽशंसत्तदशेषतः॥२॥ ततोऽभाषिष्ट भद्रवं मिथ्याकोऽप्ययं सुरः। पोषधव्रतविघ्नं ते चक्रे कृत्रिमभीषणैः ॥ ६३ ।। पोषधवतभङ्गस्य कुरुष्वालोचनं ततः । पापाय व्रतभङ्गस्य स्यादनालोचनं यतः॥ ६४ ॥ तथैव प्रतिपेदेऽथ तद्वाचं चुलनीपिता। चकारालोचनां तस्य व्रतभङ्गस्य शुद्धधीः ॥ ६५ ॥ अथैकादश भेजेऽसौ श्रावकप्रतिमाः क्रमात् । सोपानानीव स स्वर्गसौधारोहणकर्मणे ॥६६॥ निस्त्रिंशधारानिशितं स एवं श्रावकव्रतम् । सुचिरं पालयामास भगवद्वचनोचितम् ॥६७॥ ततः | संलेखनापूर्व प्रपद्यानशनं सुधीः । मृत्वा सौधर्म उत्पेदे विमाने सोऽरुणप्रभे ॥ ६८ ॥ दुष्पालमेवं चुलनीपिता यथा, तत्पालयामास स पोषधव्रतम् । ये पालयन्त्येव तथा परेऽप्यदो, दृढव्रतास्ते खलु मुक्तिगामिनः॥६६॥
॥ इति चुलनीपितुः कथानकम् ॥ ८६॥ ___ इदानीं चतुर्थ शिक्षाव्रतमाह-- दानं चतुर्विधाहारपात्राच्छादनसद्मनाम् । अतिथिभ्योऽतिथिसंविभागवतमुदीरितम् ॥८॥
अतिथिभ्यस्तिथिपर्वाद्युत्सवरहितेभ्यो भिक्षार्थ भोजनकाले उपस्थितेभ्यः साधुभ्यो, दानं विश्राणनं, चतुर्विधस्थाशनपानखाद्यस्वाधरूपस्याहारस्य, पात्रस्यालाब्वादेः, आच्छादनस्य वस्त्रस्य कम्बलस्य वा, सबनो वसतेरुपलक्षणापीठफलकशय्यासंस्तारकादीनामपि । अनेन हिरण्यादिदाननिषेधस्तेषां यतेरनधिकारात् । तदेतदतिथिसंवि
|॥१०॥
Jain Education inte
For Personal & Private Use Only
www.jalnelibrary.org