________________
*4-..
मुश्चमीद न चेत्ने ग्रे ज्येष्ठ पुत्रम तब । कुष्माण्डमिन खन खण्डयिष्यामि खण्डतः ।। ४२ ।। भवतः प्रेक्षमाणस्य पुरम्तपिशितान्यहम् । निता कटाहे पक्ष्यामि शूल च्यामि तत्क्षणात् ।।४३, आचमिष्यामि तन्मांसशोणितानि नयाधुना । प्रेक्षमाणः यथा हि त्वं स्वयमेर विपन्स्यने ।। ४४॥ देबब्रुवे विनति न चुलनीपिता । न चकम्प कमर्गव गर्जन्यूजितमम्बुदे ॥ ४५ ॥ अक्षाभं प्रेक्षमाणम्नु चुलनीपितरं मुरः । विनीपयितुकामस्तं तथैवाचे पुनः पुनः ।। ४६ ॥ एवं विभाषमाणस्य मुरस्य चुलनीपिता । न सन्मुखमपि प्रेक्षाञ्चक्र शुन इव विपः ।। ४७ ॥स विकृत्य पुरो ज्येष्ठतनयं चुलनीपितुः । निस्त्रिंशेन नृशंमात्मा पशुवद् व्यशसनतः ॥४८॥ छित्वा क्षिावा कटाहा न्तम्लन्मांमानि पपाच च । वभ्रज च शिते. शूलराचचाम च सोमरः ॥४९॥ अधिमेहे च तत्सर्व तत्वज्ञः चुलनीपिता । अन्यत्वभावनामाजां स्वाङ्गच्छेदोऽपि नातेये ॥५०॥ अथोचे ससुरो रे रे ! व्रतमद्यापि नोज्झसि । तद् ज्येष्ठामिव ते पुत्र हन्मि मध्यममप्यहम् ॥ ५१॥ ततो हन्मध्यमं पुत्रं तथैवोचे पुनः पुनः । निरीक्ष्यातुभितं तं च कनिष्टं चावधीत्सुतम् ॥ ५२ ॥ तत्राप्यालोक्य निष्कम तं क्रुद्धः स सुरोऽब्रवीत् । नाद्याप्युज्झसि पाखण्डं मातरं ते विहन्मि तत् ।। ५१ ॥ भद्रां नामाथ चुलनीपितुर्मातरमातुराम् । विकरोति स्म रुदती करुणं कुरीमिव | ॥ ५ ॥ स सुरः पुनरप्यूने मुच्यतां प्रकृतं त्वया । स्वकुटुम्बप्रणाशाय कृत्यातुल्यमिदं व्रतम् ।। ५५ ॥ अन्यथा कुलमेढिं ते मातरं हरिणीमिव । हत्वा भ्रक्ष्यामि पक्ष्यामि भक्षयिष्यामि च क्षणात् ।। ५६ ।। ततोऽप्यभीतं चुलनीपितरं वीक्ष्य सोऽमरः । भद्रामाराटयत्तारं सूनान्यस्तामजामिव ॥ ५७ ॥ यया भार इवोढस्त्वमुदरेणोदरंभरिः । मातरं हन्यमानां तां पश्येत्यूचे पुनः सुरः ।। ५८ ॥ अथैवं चिन्तयामास चेतसा चुलनीपिता । अहो
in Education international
For Personal & Private Use Only
www.jainelibrary.org