________________
ह
योग शास्त्रम्
तृतीयः प्रकाश
॥१७॥
कात । विलेपनानि चान्यत्र कुमागरुचन्दनात् ।। २४ ।। पुष्पं प्रत्यारख्यदन्यच्च पद्माजातिस्रजोऽपि च । कर्णिकानाममद्राभ्यामन्यानि भूषणानि च ।। २५ ॥ मुमोच धूपमगरुतुरुष्काभ्यामथापरम् । अन्याश्च काष्ठपेयायाः पेया अपि समन्ततः ॥२६॥ खण्डखाद्याद् घृतपूराचेतरत् खाद्यमत्यजत् । ओदनान्यपि निःशेपाण्यन्यतः कलमौदनात ॥२७॥ कलायमदमाषेभ्य इतरं सूपमस्यजत् । शरत्कालभवात्सर्व गोघृतादपरं घृतम् । २८ ॥ शाकं पन्यङ्कमण्डूकीशाकाभ्यामन्यम(द)त्यजत् । विना स्नेहाम्लदाल्यम्ले तीमनान्यपि सर्वतः ।।२६।। अन्तरिक्षोदकादन्यद्दकं पर्यवर्जयत । मखवासं च ताम्बूलात्पञ्चसौगन्धिकाढते ।। ३० ।। अपध्यानं हिंस्रदानं प्रमादाचरितं तथा । पापकर्मोपदेशं चानर्थदण्डानवर्जयत ॥ ३१ ॥ एवं श्रावकधर्म स सम्यक् सम्यक्त्वपूर्वकम् । सर्वातिचाररहितं प्रपेदे पुरतः प्रभोः ॥३२॥ भगवन्तं ततो नत्वा गत्वा च निजवेश्मनि । प्रतिपन्न तथा धर्म स्वभार्यायै न्यवेदयत ॥ ३३॥ तेनाथ साऽप्यनज्ञाता रथमारुह्य तत्क्षणम् । उपेत्य भगवत्पावें गृहिधर्ममशिश्रियत् ॥ ३४ ॥ तदा च गौतमो नत्वा पप्रच्छेति जगत्पतिम् । महाव्रतधरः किं स्यान्न वाऽयं चुलनीपिता ? ॥ ३५ ॥ अथोचे स्वामिना नैप यतिधर्म प्रपत्स्यते । गृहिधर्मरतः किं तु मृत्वा सौधर्ममेष्यति ॥३६॥ अरुणाभे विमाने च चतुष्पल्योपमस्थितिः। ततश्यत्वा विदेहेपृत्पद्य निर्वाणमेष्यति ॥ ३७ ॥ (युग्मम् ) गृहभारं ज्येष्ठपुत्रे न्यस्याथ चुलनीपिता। तस्थौ पोषधशालायां पालयन् पोषधव्रतम् ॥ ३८॥ तस्याथ पोषधस्थस्य मायामिथ्यात्ववान् सुरः । निशीथे कश्चिदागच्छत्पावं व्रतजिघांसया ॥ ३९ ॥ घोराकारः पुरोभूय खड्गमाकृष्य भीषणम् । स इत्युचे तमत्युच्चैश्चुलनीपितरं सुरः ॥ ४०॥ अप्रार्थितप्रार्थक रे! श्रमणोपासकवतम् । त्वया किमिदमारब्धं मदादेशेन मुच्यताम् ॥ ४१ ॥
॥१७६
Jain Education intemal
For Personal & Private Use Only
www.jainelibrary.org