SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ दाग- जा निर्देशः कृतः उच्यते योगस्व करणाधीनतोपदर्शनार्थम् करणाधीनता हि योगानाम, करणभाव भावात्तदभावे तृतीयः शास्त्रम्। चाभावाद्योगस्य । तस्मेति, तम्य अबाधिकृतो योगः संध्यते; अवयवावयविभाजलक्षणसम्बधे पष्टी; योऽयं योगनिहालविषयस्तस्यातीतमवयत प्रतिक्रामामि निवर्ने पतीपं कामामीत्यर्थः निन्दामि जुगुष्मे राहामि स एवार्थः; केवलमात्मसाक्षिकी निन्दा, गुरुसाविकी गही । भन्ते इति पुनर्गुरोगमन्त्रणं भक्त पतिशयख्यापनार्थ न पुनरुक्तम्। अथवा सामायिक क्रियाप्रत्यर्पणाय पुन रोः सम्बोधनम् । अनेन चैतन् ज्ञापितं भाति, पर्वक्रि पाजसाने गुरोः BI प्रत्यर्पणं कार्यमिति । उक्तं च भाष्यकारेण --- सामाइयपच्चप्पणययणोवायं भयंतमहोत्ति । मब्यकिरियावसाणे भणियं पञ्चप्पणमणेण ॥१॥ अप्पाणमितिः आत्मानमनीतकालमावद्ययोगकारिणमः बोसिरामीति व्युत्सृजामि; विशब्दो विविधार्थो विशेपार्थो वा; उच्छब्दो भृशार्थः । विविधं विशेपेण वा भृशं सृजामि त्यजामीन्यर्थः । अत्र च करेमि भंते सामाइयमिति वर्तमानस्य सावधयोगस्य प्रत्याख्यानम्, सावजं जोगं पच्चक्खामीत्यनागतस्य; तस्स भंते पडिक्क-: मामीत्यतीतस्येति त्रैकालिकं प्रत्याख्यानमुक्तमिति त्रयाणां वाक्यानां न पौनरुक्क्यम् । उक्तश्च “अईयं निंदामि पडुप(प्प)नं संवरेमि अणागयं पच्चक्खामीति ।” एवं कृतसामायिक ईर्यापथिकायाः प्रतिक्रामति पश्चादागमनमालोच्य यथाज्येष्ठमाचार्यादीन् वन्दते, पुनरपि | गुरुं वन्दित्वा प्रत्युपेक्ष्य निविष्टः शृणोति, पठति, पृच्छति वा । एवं चैत्यभवनेऽपि द्रष्टव्यम् । यदा तु स्वगृहे (१) सामायिकप्रत्यर्पणवचनोपायो भदन्तशब्द इति । सर्वक्रियाऽवसाने भणितं प्रत्यर्पणमनेन।॥१॥ भा॥१७॥ in Education International For Personal & Private Use Only worw.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy