________________
योग
तृतीयः प्रकाशः।
शास्त्रमा
॥१७४।
विलासहासनिष्ठ्यूतनिद्राकलहदुष्कथाः । जिनेन्द्रभवनस्यान्तराहारं च चतुर्विधम् ॥८१॥
जिनेन्द्रभवनस्यान्तारित्यादित आरभ्य संबध्यते; तेन जिनेन्द्रभवनस्य मध्ये विलासं कामचेष्टां, हासं कहकहध्वानं हसनं, निष्ठ्यतं निष्ठीवनं, निद्रा स्वापं, कलहं राटी, दुष्कथां चौरपारदारिकादिकथा, पर्विधं चाहारम् --अशनपानखाद्यस्वाद्यस्वरूपं परिहरेत् । परिहरेदिति पूर्वतः सम्बन्धनीयम् । तत्राशनं शाल्यादि मुद्गादि सत्त्वादि पेयादि मोदकादि चीरादि सूरणादि मण्डकादि च । यदाह
असणं ओअणसत्तुगमुग्गजगाराइ खजगविही य । खीराइमरणाई मंडगपभिई अविणेअं ॥१॥ पानं सौवीरं यवादिधावनं सुरादि सर्वश्चापकायः कर्कटकजलादिकं च । यदाहपाणं सोवीरजवोदगाइ चित्तं सुराइयं चेव । आउक्काओ सब्यो ककडगजलाइयं च तहा ।। १॥ खाद्यं भृष्टधान्यं गुलपर्पटिकाखमॅरनालिकेरद्राक्षाकर्कट्याम्रपनसादि । यदाह
भत्तोसं दंताई खज्जूरं नालिएरदक्खाई । कक्कडिगंबगफणसाइ बहुविहं खाइमं नेयं ॥१॥ स्वाद्यं दन्तकाष्ठं ताम्बूलतुलसिकापिण्डार्जकमधुपिप्पलीसुण्ठीमरिचजीरकहरीतकीविभीतक्यामलक्यादि । यदाह
(१) अशनमोदनसक्तुकमुद्गजगार्यादि खाद्यकविधिश्च । क्षीरादि सूरणादि मण्डकप्रभृति च विज्ञेयम् ॥ १ ॥ (२) पानं सौवीरयवोदकादि चित्रं सुरादिकं चैव । अप्कायः सर्वः कर्कटकजलादिकं च तथा ॥ १॥ (३) भक्तोषं दन्त्यादि खरं नालिकेरद्राक्षादि । कर्कटिकाम्रपनसादि बहुविधं खादिम ज्ञेयम् ॥ १॥
॥१७४॥
in Education interna
For Personal & Private Use Only
www.jainelibrary.org