SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ योग तृतीयः प्रकाशः। शास्त्रमा ॥१७४। विलासहासनिष्ठ्यूतनिद्राकलहदुष्कथाः । जिनेन्द्रभवनस्यान्तराहारं च चतुर्विधम् ॥८१॥ जिनेन्द्रभवनस्यान्तारित्यादित आरभ्य संबध्यते; तेन जिनेन्द्रभवनस्य मध्ये विलासं कामचेष्टां, हासं कहकहध्वानं हसनं, निष्ठ्यतं निष्ठीवनं, निद्रा स्वापं, कलहं राटी, दुष्कथां चौरपारदारिकादिकथा, पर्विधं चाहारम् --अशनपानखाद्यस्वाद्यस्वरूपं परिहरेत् । परिहरेदिति पूर्वतः सम्बन्धनीयम् । तत्राशनं शाल्यादि मुद्गादि सत्त्वादि पेयादि मोदकादि चीरादि सूरणादि मण्डकादि च । यदाह असणं ओअणसत्तुगमुग्गजगाराइ खजगविही य । खीराइमरणाई मंडगपभिई अविणेअं ॥१॥ पानं सौवीरं यवादिधावनं सुरादि सर्वश्चापकायः कर्कटकजलादिकं च । यदाहपाणं सोवीरजवोदगाइ चित्तं सुराइयं चेव । आउक्काओ सब्यो ककडगजलाइयं च तहा ।। १॥ खाद्यं भृष्टधान्यं गुलपर्पटिकाखमॅरनालिकेरद्राक्षाकर्कट्याम्रपनसादि । यदाह भत्तोसं दंताई खज्जूरं नालिएरदक्खाई । कक्कडिगंबगफणसाइ बहुविहं खाइमं नेयं ॥१॥ स्वाद्यं दन्तकाष्ठं ताम्बूलतुलसिकापिण्डार्जकमधुपिप्पलीसुण्ठीमरिचजीरकहरीतकीविभीतक्यामलक्यादि । यदाह (१) अशनमोदनसक्तुकमुद्गजगार्यादि खाद्यकविधिश्च । क्षीरादि सूरणादि मण्डकप्रभृति च विज्ञेयम् ॥ १ ॥ (२) पानं सौवीरयवोदकादि चित्रं सुरादिकं चैव । अप्कायः सर्वः कर्कटकजलादिकं च तथा ॥ १॥ (३) भक्तोषं दन्त्यादि खरं नालिकेरद्राक्षादि । कर्कटिकाम्रपनसादि बहुविधं खादिम ज्ञेयम् ॥ १॥ ॥१७४॥ in Education interna For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy