________________
योगशास्त्रम
॥ १७३ ॥
14-07,101,11,111+-->ck
Jain Education International
दोऽयमुच्यते । दाक्षिण्याविषय इति । बन्धुपुत्रादिविषयदाक्षिण्यवतः पापोपदेशोऽशक्य परिहारः । दाक्षिण्याभावे तु यथा तथा मौखर्येण पापोपदेशो न कल्पते ।। ७६ ।। अथ हिंसोपकारीणि तहान परिहारं चाहयन्त्रलाङ्गलशस्त्राग्निमुशलोदूखलादिकम् । दाक्षिण्याविषये हिंस्त्रं नार्पयेत्करुणापरः ॥७७॥ यन्त्रं शकटादि, लाङ्गलं हलं, शस्त्रं खड्गादि, अग्निर्वह्निः, मुशलमयोऽयं, उदूखलमुलूखलं श्रादिशब्दाद्धनुखादिपरिग्रहः । हिंस्रं वस्तु, करुणापरः श्रावको नार्पयेत्; दाक्षिण्याविषय इति पूर्ववत् ॥ ७७ ॥ अथ प्रमादाचरणमनर्थदण्डस्य चतुर्थभेदं तत्परिहारं च श्लोकत्रयेणाह --- कुतूहलाद्गीतनृत्तनाटकादिनिरीक्षणम् । कामशास्त्रप्रसक्तिश्च द्यूतमद्यादिसेवनम् ॥७८॥ जलक्रीडाऽऽन्दोलनादिविनोदो जन्तुयोधनम् । रिपोः सुतादिना वैरं भक्तस्त्रीदेशराट्कथाः॥७९॥ रोगमार्गश्रम मुक्त्वा स्वापश्च सकलां निशाम् । एवमादि परिहरेत्प्रमादाचरणं सुधीः ॥८०॥ कतूहलात्कौतुकाद्धेतोर्गीतस्य नृचस्य नाटकस्य आदिशब्दात्प्रकरणादोर्निरीचणं, तेन तेनेन्द्रियेण यथोचितं विषयीकरणम् । कुतुहलग्रहणाजिनयात्रादौ प्रासङ्गिकनिरीक्षणे च न प्रमादाचरणम् । तथा कामशास्त्रे वात्स्यायनादिकृते, प्रसक्तिः पुनः पुनः परिशीलनम् ; तथा द्यूतमक्षकादिभिः क्रीडनम् ; मद्यं सुरा; आदिशब्दान्मृगयादि; तेषां सेवनं परिशीलनं; तथा जलक्रीडा तडागजलयन्त्रादिषु मज्जनोन्मज्जन शृङ्गिकाच्छोटनादिरूपा; तथा आन्दो
For Personal & Private Use Only
*****+-*-*
तृतीयः प्रकाशः ।
।। १७३ १।।
www.jainelibrary.org