SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ Jain Education Internat ००*-*-*-***0*4084 दण्ड इति यावत् ; तस्य त्यागोऽनर्थदण्डविरतिस्तृतीयं गुणव्रतम् । यदाह - 'जं इंदियसयणाई पटुच्च पावं करेज सो होइ । अत्थे दंडो एत्तो अमोउ अणत्थदंडो उ ॥ १ ॥ ७३ ॥ ७४ ॥ अपध्यानस्य स्वरूपं परिमाणं चाह वैरिघातो नरेन्द्रत्वं पुरघाताग्निदीपने । खचरत्वाद्यपध्यानं मुहूर्त्तात्परतस्त्यजेत् ॥ ७५ ॥ वैरिघातरघाताग्निदीपनादिविषयं रौद्रध्यानमपध्यानं, नरेन्द्रत्वं खचरत्वमादिशब्दादप्सरोविद्याधरीपरिभोगादि, तेष्वार्त्तध्यानरूपमपध्यानं, तस्य तत्परिमाणरूपं व्रतं मुहूर्त्तात्परतस्त्यजेदिति ॥ ७५ ॥ अथ पापोपदेशस्वरूपं तद्विरतिं चाह 1 वृषभान् दमय क्षेत्रं कृष पढय वाजिनः । दाक्षिण्याविषये पापोपदेशोऽयं न कल्पते ॥ ७६ ॥ वृषभान् वत्सतरान् प्रसङ्गादिना दमय दान्तान् कुरु; प्रत्यासीदति खलु वर्षाकालः, तथा क्षेत्रं बीजावापभुवं कृष; वृष्टः खलु मेघो, यास्यति वापकालो, भृता वा केदारा गाह्यन्तां, सार्द्धदिनत्रयमध्ये उप्यन्तां च व्रीहयः, तथा नेदीयोऽश्वः प्रयोजनं राज्ञामिति षण्ढय वर्द्धितकान् कुरु वाजिनोऽश्वान् उपलक्षणं चैतदन्येषां ग्रीष्मे दवाग्निदानादीनाम् ; अयं पापरूप उपदेशः, श्रावकाणां न कल्पते न युज्यते । सर्व्वत्र पापोपदेशनियमं कर्तुमशक्तेभ्यो ऽपवा(१) यदिन्द्रियस्वजनादीन् प्रतीत्य पापं कुर्यात् स भवति । अर्थे दण्डः इतः अन्यस्तु अनर्थदण्डस्तु ॥ १ ॥ (२) समीपतरं प्रयोजनमश्वः । For Personal & Private Use Only: 0310-1.03.193+2018+100*1080 www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy