________________
योगशास्रम्
॥ १७२ ॥
Jain Education Inter
-10-+10+ 0.49
रोदयत्यपरानिति रुद्रो दुःखहेतुस्तेन कृतं तस्य वा कर्म रौद्रम् । तच्चतुर्द्धा – हिंसानुबन्धि मृषानुबन्धि स्तेयानुबन्धि धनसंरक्षणानुबन्धि च । यदाहुः -
सेत्तवहवेहबंधणदहणं कणमारणाइपणिहाणं । अइकोहग्गहघत्थं निग्विणमणसोऽहमविवागं || १ || 'पिसुणासन्भासन्भूयघायाझ्वयण पणिहाणं । मायाविणो अइसंधणपरस्स पच्छन्नपात्रस्स || २ || तह तिव्वकोहलोहा उलस्स भूवघायणमणअं । परदव्वहरणचित्तं परलोगावायनिरवेक्खं || ३ || सैद्दाइविसयसाद्दणधण संरक्खणपरायण मणिकं । सव्वाभिसंकण परोवघायकलुसाउलं चित्तं ॥ ४ ॥ ऐयं चन्विहं रागदोसमोहंकियस्स जीवस्स । रोद्दज्झाणं संसारवद्धणं निरयगइमूलं ।। ५ ।। एवमार्त्तरौद्रध्यानात्मक मपध्यानमनर्थदण्डस्य प्रथमो भेदः । पापकर्मोपदेशिता वच्यमाणा द्वितीयः । हिंसोपकारिणां शस्त्रादीनां दानमिति तृतीयः । प्रमादानां गीतनृत्तादीनामाचरणं चतुर्थः । शरीरादिनिमित्तं यः प्राणिनां दण्डः सोऽर्थाय प्रयोजनाय दण्डोऽर्थदण्डस्तस्य शरीराद्यर्थदण्डस्य यः प्रतिपचरूपोऽनर्थदण्डो निष्प्रयोजनो (१) सत्त्ववधवेधबन्धनदहनाङ्कनमारणादिप्रणिधानम् । अतिक्रोधग्रहग्रस्तं निर्घृणमनसोऽधमविपाकम् ॥ १ ॥ (२) पिशुनासभ्यासद्भूतभूतघातादिवचनप्रणिधानम् । मायाविनोऽतिसन्धानपरस्य प्रच्छन्नपापस्य ।। २ ॥ (३) तथा तीव्रक्रोधलोभाकुलस्य भूतोपघातनमनार्यम् । परद्रव्यहरणचित्तं परलोकापायनिरपेक्षम् || ३ || (४) शब्दादिविषयसाधनधनसंरक्षणपरायणमनिष्टम् । सर्वाभिशङ्कनपरोपघातकलुषाकुलं चित्तम् ॥ (५) एवं चतुर्विधं रागद्वेषमोहाङ्कितस्य जीवस्य । रौद्र्ध्यानं संसारवर्द्धनं नरकगतिमूलम् ॥ ५ ॥
४ ॥
For Personal & Private Use Only
***+
***++++******++++
तृतीयः प्रकाशः ।
॥ १७२ ॥
www.jainelibrary.org