SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ बोग- काखम् ॥१७१॥ द्विदले आदिशब्दात्यष्पितौदने, अहतियातीते दनि, कृथिताने च, ये जन्तवस्ते केवलज्ञानिमिदृष्टा इति जन्तु-क तृतीप: मिश्रामगोरसमिश्रद्विदलादिभोजनं वर्जयेत् । तद्भोजनाद्धि प्राणातिपातलचणो दोषः। न च केवलिनां निर्दोषत्वेना प्रकाशः। सानां वचनानि विपरियन्ति ॥ १ ॥ अपि च । न मयादीनि कुथितानपर्यवसानान्येवाभोज्यानि, किन्त्वन्यान्यपि जीवसंसक्तिबहुलान्यागमादुपलभ्य वर्जनीयानीत्याहजन्तुमिश्रं फलं पुष्पं पत्रं चान्यदपि त्यजेत् । सन्धानमपि संसक्तं जिनधर्मपरायणः ॥७२॥ ____ जन्तुमिर्मिश्रं फलं मधूकविन्वादेः, पुष्पमरणिशिग्रुमधूकादेः, पत्रं प्रावृषि तण्डुलीयकादेः, अन्यदपि मूलादि त्यजत् । सन्धानमाम्रफलादीनां यदि संसक्तं भवेत् , तदा जिनधर्मपरायणः कृपालुत्वात्त्यजेदिति संबन्धः । इदं च भोजनतो भोगोपभोगयोव्रतमुक्तम् । मोगोपभोगकारणं धनोपार्जनमपि भोगोपभोग उच्यते, उपचारात् । तत्परिमाणमपि भोगोपभोगव्रतम् । यथा श्रावकस्य खरकर्मपरिहारण कान्तरेण जीविका । एतच्च सपार्थमतिचारप्रकरण एव वक्ष्यति । अवसितं भोगोपभोगव्रतम् ॥ ७२ ।। अथानर्थदण्डस्य तृतीयगुणव्रतस्यावसरः तच्चतुति श्लोकद्वयेनाहआर्त रौद्रमपध्यानं पापकर्मोपदेशिता । हिंसोपकारिदानं च प्रमादाचरणं तथा ॥ ७३ ॥ शरीराद्यर्थदण्डस्य प्रतिपक्षतया स्थितः। योऽनर्थदण्डस्तत्त्यागस्तृतीयं तु गुणवतम् ॥७४॥ H॥ ११ ॥ tuin Education interna For Personal & Private Use Only T www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy