SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ शास्त्रं निदर्शनं च विना मकल जनानुभवसिद्धं रात्रिभोजनविरतेः फलमाह .... करोति विरतिं धन्यो यः पदा निशि भोजनात्। सोऽर्द्ध पुरुषायुषस्य स्यादवश्यमुपोषितः॥६९॥ ___यः कश्चिद्धर्मधनो हि रात्रिभोजनस्य विरतिं करोति, सोर्द्ध पुरुषायुपस्योपोपितः स्यात । उपवासस्य चैकस्यापि निर्जराकारणत्वान्महाफलत्वं पश्चाशद्वर्षसम्मितानां तूपवासानां कियत्फलं सम्भाव्यते ? इदं च शतवर्षायुषः पुरुषानधिकृत्योक्तम् । पूर्वकोटीजीविनस्तु प्रति तदमुपवासानां न्यायसिडमेन ।। ६६ ।।। तदेवं रात्रिभोजनस्य भूयांसो दोषास्तत्परिवर्जने तु ये गुणास्तान् वक्तुमस्माकमशक्तिरेवेत्याहरजनीभोजनत्यागे ये गुणाः परितोऽपि तान् । न सर्वज्ञादृते कश्चिदारो वक्तुमीश्वरः ॥७॥ स्पष्टम् ॥ ७० ॥ अथ क्रमप्राप्तमामगोरससंपृक्तद्विदलादिभोजनप्रतिषेधमाह--- श्रामगोरसपृक्तद्विदलादिपु जन्तवः । दृष्टाः केवलिभिः सूक्ष्मास्तस्मात्तानि विवर्जयेत् ॥७१॥ इह हीयं स्थिति:-केचिद्भावा हेतुगम्याः, केचित्त्वागमगम्यास्तत्र ये यथा हेत्वादिगम्यास्ते तथैव प्रवचनधरैः प्रतिपादनीयाः। आगमगम्येषु हेतून्, हेतुगम्येषु त्वागममात्र प्रतिपादयन्नाज्ञाविराधकः स्यात् । यदाह 'जो हेउवायपक्खम्मि हेउओ आगमे य आगमित्रो। सो ससमयपन्नवो सिद्धंतविराहो अनो॥१॥ इत्यामगोरससंपृक्तद्विदलादौ न हेतुगम्यो जीवसद्भावः, किन्त्वागमगम्य एव । तथाहि-श्रामगोरससंपृक्ते (१) यो हेतुवादपक्षे हेतुक आगमे चागमिकः । स स्वसमयप्रज्ञापकः सिद्धान्तविराधकोऽन्यः । in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy