________________
दोषास्तान् जानन् रात्रिप्रत्यासन्नमपि मुहूर्त मुहूर्त सदोषत्वेन जानाति अत एवागमे सर्वजघन्यं प्रत्याख्यानं मुहत्तप्रमाणनमस्कारसहितमुच्यते । पाश्चात्यमुहर्तादप्याक श्रावको भोजनं करोति, तदनन्तरं रात्रिभोजनं प्रत्याख्याति ॥ ६३ ॥
ननु यो दिवैव भुते तस्य रात्रिभोजनप्रत्याख्याने फलं नास्ति, फलविशेषो वा कश्चिदुच्यतामित्याहअकृत्वा नियमं दोषाभोजनादिनभोज्यपि। फलं भजेन्न निर्व्याजं न वृद्धिर्भाषितं विना ॥६४॥
नियम निवृत्ति, रात्रिभोजनादकृत्वा दिने भोक्तुं शीलमस्यासौ दिनभोजी सोऽपि निशाभोजनविरतेः फलं निर्व्याज नि छम, न भजेत् न लभेत । कुत इत्याह-न वृद्धिर्भाषितं विना, वृद्धिः कलान्तरं, भाषितं जम्पितं विना न स्यात् । लौकिकमेतद्, यथा भाषितमेव कलान्तरं भवेदिति ।। ६४ ॥
पूर्वोक्तस्य विपर्ययमाहये वासरं परित्यज्य रजन्यामेव भुञ्जते । ते परित्यज्य माणिक्यं काचमाददते जडाः॥६५॥ दिवसं परित्यज्य तच्छीलतया रात्रावेव ये भुञ्जते; दृष्टान्तः स्पष्टः ॥६५॥
ननु नियमः सर्वत्र फलवान्, ततो यस्य 'रात्रावेव मया भोक्तव्यं न दिवसे' इति नियमस्तस्य का गतिरित्याहवासरे सति ये श्रेयस्काम्यया निशि भुञ्जते। ते वपन्त्यूपरक्षेत्रे शालीन् सत्यपि पल्वले ॥६६॥
श्रेयोहेतौ वासरभोजने सत्यपि कुशास्त्रसंस्कारान्मोहाद्वा श्रेयस्काम्यया ये रात्रावेव भुञ्जते ते शालिवपनयोग्ये
in Education International
For Personal & Private Use Only
www.jainelibrary.org