SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ रात्रिभोजनलक्षणमुख्यार्थबाधा, रात्रिभोजनस्य ता र प्रतिपिद्धत्वादिति गौणार्थ एवं नक्तशब्द इत्यसौ से दिवसशेषभोजने वर्त्तते । तत्र निमित्तमुक्तं मन्दीभूते दिवाकरे, मुख्यार्थप्रतिषेधाच्च ने निशि भोजन नक्तम् ।। ५७॥ रात्रिभोजन प्रतिषेधमेव परकीयेण श्लोकद्वयेनाह - देवैस्तु भुक्तं पूर्वाहे मध्याह्ने ऋपिभिस्तथा। अपराह्ने च पितृभिः सायाह्ने दैत्यदानवैः॥५८॥ सन्ध्यायां यक्षरक्षोभिः सदा भुक्तं कुलोद्वह!। सर्ववेलां व्यतिक्रम्य रात्रौ भुक्तमभोजनम्॥५६॥ पूर्वमनः पूर्वाह्नः तस्मिन् देवैर्भुक्तं मध्यमझो मध्याहस्तस्मिन्नृषिभिर्युक्तं, अपरमह्नो अपराहस्तस्मिन् पितृभिभुक्तम् : सायमहः सायाबो विकालस्तस्मिन् दैत्यैर्दितिजैर्दानवैर्दनुजैर्भुक्तम् । सन्ध्या रजनीदिनयोः प्रवेशनिष्काशी तस्यां यतैर्गुह्यकै रक्षोभी राक्षसैर्भुक्तम् । कुलोद्वहेति युधिष्ठिरस्यामन्त्रणम् । सर्वेषां देवादीनां वेला अवसरस्तां व्यतिक्रम्य रात्रौ भुक्तमभोजनम् ।। ५८ ॥ ५६ ॥ ॥श्रायुर्वेदेऽप्युक्तम् ॥ HI एवं पुराणेन रात्रिभोजनप्रतिषेधस्य संवादमभिधायायुर्वदेन संवादमाह-आयुर्वेदेऽप्युक्तमित्यनेन । आयुर्वेदस्तु हन्नाभिपद्मसङ्कोचश्चण्डरोचिरपायतः। अतो नक्तं न भोक्तव्यं सुक्ष्मजीवादनादपि॥६॥ ___ इह शरीरे द्वे पो हृत्पद्यं च यदधोमुखं, नाभिपद्मं च यर्ध्वमुखं, द्वयोरपि च पद्मयोः रात्रौ सङ्कोचः; *4 २९ Iain Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy