________________
योगशास्रम्
1 भोज्यमभोज्यं प्रचक्षते ॥ ५४॥
तृतीय: 3 येन शास्त्रेण बाह्या निशामोज्यमभोज्यं प्रचक्षते तच्छास्त्रोपदर्शनार्थ तद्यथेति तच्छास्त्रमेव पठति
प्रकाशः। तद् यथात्रयीतेजोमयो भानुरिति वेदविदो विदुः। तत्करैः पूतमखिलं शुभं कर्म समाचरेत् ॥ ५५॥
त्रयी ऋग्यजुःसामलक्षणा तस्यास्तेजः प्रकृतं प्रस्तुतमस्मिन् त्रयीतेजोमयो भानुरादित्यः, त्रयीतनुरिति ह्यादि| त्यस्य नाम । इति वेदविदो जानन्ति । तत इति शेषः। तत्करैर्भानुकरैः पूतं पवित्रीकृतमखिलं समस्तं शुभं कर्म * समाचरेत् तदभावे शुभं कर्म न कुर्यात् ॥ ५५ ॥ एतदेवाहनैवाहुतिर्न च स्नानं न श्राद्धं देवतार्चनम् । दानं वा विहितं रात्रौ भोजनं तु विशेषतः ॥५६॥
आहुतिरग्नौ समिदाद्याधानं, स्नानमङ्गप्रक्षालनं, श्राद्धं पितृकर्म, देवतार्चनं देवपूजा, दानं विश्राणनं न विहितमिति सर्वत्र नञो योगः; भोजनं तु विशेषतो न विहितमिति । ननु नक्तभोजनं श्रेयसे श्रूयते, न च रात्रिभोजनं विना तद्भवति ? उच्यते-नक्तशब्दार्थापरिज्ञानादेवमुच्यते ॥ ५६ ॥ तदेवाहदिवसस्याष्टमे भागे मन्दीभूते दिवाकरे । नक्तं तु तद्विजानीयान्न नक्तं निशि भोजनम् ॥५७॥
दिवसस्य दिनस्याष्टमे भागे पाश्चात्येऽर्द्धप्रहरे यद्भोजनं तनक्तमिति विजानीयात् । द्विविधा हि शदस्य प्रवृत्तिर्मुरख्या गौणी च; तत्र कचिन्मुख्यया व्यवहारः, कचिन्मुख्यार्थबाधायां सत्यां गौण्या; नक्तशब्दस्य ॥१६८॥
in Education International
For Personal & Private Use Only
www.jainelibrary.org