SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ ननु यत्रान्नस्य न पाको न वा भाजनधावनादिसंभवस्तत्सिद्धं मोदकादि खरद्राक्षादि च भक्षयतः क इव दोष इत्याहनाप्रेक्ष्यसूक्ष्मजन्तूनि निश्यद्यात्प्रासुकान्यपि। अप्युद्यत्केवलज्ञानैर्नादृतं यन्निशाऽशनम् ॥५३॥ प्रासुकान्यपि अचेतनान्यपि उपलक्षणत्वाचदानीमपक्वान्यपि मोदकफलादीनि न निश्यद्यात् । कुतः ? अप्रेक्ष्यजा सूक्ष्मजन्तूनि अप्रेक्ष्याः प्रेक्षितुमशक्याः सूक्ष्माः कुन्युपनकादयो जन्तवो यत्र तानि विशेषणद्वारेण हेतुवचनं, अप्रेक्ष्यसूक्ष्मजन्तुत्वादित्यर्थः; यद् यस्मादुत्पन्नकेवलज्ञानैः केवलज्ञानबलेनाधिगतसूक्ष्मेतरजन्तुसंपातैर्निर्जन्तुकस्याहारस्याभावानातं निशाभोजनम् । यदक्तं निशीथभाष्ये इवि हु फासुगदव्वं कुंथपणगावि तहवि दुप्पस्सा । पञ्चक्खनाणिणो वि हु राईभत्तं परिहरंति ॥१॥ जइवि हु पिवीलगाई दीसंति पईवमाइउज्जोए । तहवि खलु अणाइन मूलवयविराहणा जेण ॥२॥५३॥ लौकिकसंवाददर्शनेनापि रात्रिभोजनं प्रतिषेधतिधर्मविन्नैव भुञ्जित कदाचन दिनात्यये । बाह्या अपि निशाभोज्यं यदभोज्यं प्रचक्षते ॥५४॥ धर्मवित श्रुतधर्मवेदी न कदाचिनिशि भुञ्जीत, बाह्या जिनशासनबहिर्भूता लौकिकास्तेऽपि यत् यस्मात् निशि (१) यद्यपि खलु प्रासुकद्रव्यं कुन्युपनका अपि तथापि दुर्दर्शाः। प्रत्यक्षज्ञानिनोऽपि खलु रात्रिभक्तं परिहरन्ति ॥१॥ यद्यपि खलु पिपीलिकादयो दृश्यन्ते प्रदीपायुयोते । तथापि खलु अनाचीर्ण मूलव्रतविराधना येन ॥२॥ Latin Education Internatie For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy