________________
Jain Education Internat
03-10
90+C+
सश्चरद्भिः स्पर्शादिनोच्छिष्टमभोज्यं क्रियते यत्र दिनात्यये रात्रौ तत्र नाद्यान्न भुञ्जीत । यदाहु:मालिति महिश्रलं जामिणीसु रयणीधरा समंतेण । ते विट्टालेंति फुडं रयणीए भुंजमाणं तु ॥ १ ॥ ४८ ॥
तथा
घोरान्धकाररुद्धाच्चैः पतन्तो यत्र जन्तवः । नैव भोज्ये निरीक्ष्यन्ते तत्र भुज्जीत को निशि ? | ४९ । बान्धकारनिरुद्धलोचनैः कृमिपिपीलिकामक्षिकादयः पतन्तो घृततैलतक्रादौ भोज्ये न दृश्यन्ते यत्र तत्र तस्यां निशि सचेतनः को भुञ्जीत १ ॥ ४६ ॥
रात्रिभोजने दृष्टान् दोषान् श्लोकत्रयेणाह -
1
पिपीलिका हन्ति यूका कुर्याज्जलोदरम् । कुरुते मक्षिका वान्तिं कुष्ठरोगं च कोलिकः ॥ ५० ॥ कटको दारुखण्डं च वितनोति गलव्यथाम् । व्यञ्जनान्तर्निपतितस्तालु विध्यति वृश्चिक: । ५१ । विलग्नश्च गले वालः स्वरभङ्गाय जायते । इत्यादयो दृष्टदोषाः सर्वेषां निशि भोजने ॥ ५२ ॥ पिपीलिका कीटिका, अन्नादिमध्ये भुक्ता सती, मेधां बुद्धिविशेषं हन्तिः पिपीलिकेति जातावेकवचनम् । तथा यूका जलोदरमुदररोगविशेषं कुर्यात्, तथैव मक्षिका वान्ति वमनं करोति. तथैव कोलिको मर्कटकः, कुष्ठरोगं, ( १ ) मालयन्ति महीतलं यामिनीषु रजनीचराः समन्तात् । तेऽपि च्छलन्ति स्फुटं रजन्यां भुञ्जानं तु ॥ १ ॥ * ते वि छलंति हु इति रत्नशेखरसूरिकृतश्रावकप्रतिक्रमणसूत्रटीकायाम् ।
For Personal & Private Use Only
+++10/8-08-08
www.jainelibrary.org