SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् स्नुही वज्रतरुः; लवणनाम्नो वृक्षस्य त्वक , त्वगेव न त्वन्ये अवयवाः, कुमारी मांसलप्रणालाकारपत्रा. गिरिकर्णि- ||| तृतीया का वल्लीविशेषः, शतावरी वल्लीविशेष एव, विरूढानि अङ्कुरितानि द्विदलधान्यानि, गुडूची वल्लीविशेषः, कोम- प्रकाशः। लाऽम्लिका कोमला अबद्धवास्थिका अम्लिका चिञ्चिणिका; पन्च्यङ्कः शाकभेदः, अमृतवल्ली वलीविशेषः, वल्लः शूकरसंज्ञितः शूकरवन इत्यर्थः; शूकरसंहितग्रहणं धान्यवल्लनिषेधार्थम् । एते प्रार्थप्रसिद्धाः। म्लेच्छप्रसिद्धास्तु अन्येऽपि सूत्रोक्ताः; सूत्रं जीवाभिगमः । अपरेऽपि कृपापरैः सुश्रावकैवर्जनीयाः । ते च मिथ्यादृष्टीनामविज्ञाताः; मिथ्यादृशो हि वनस्पतीनपि जीवत्वेन न मन्यन्ते कुतः पुनरनन्तकायान् ॥ ४४ ॥ ४५ ॥ ४६॥ अथ क्रमप्राप्तमज्ञातफलं वर्जयितुमाह| स्वयं परेण वा ज्ञातं फलमद्याद्विशारदः । निषिद्धे विषफले वा मा भूदस्य प्रवर्तनम् ॥४७॥ अज्ञातमिति संबन्धिविशेषानिर्देशात स्वयमात्मना, परेण वा अन्येन, ज्ञातं फलमद्याद्भक्षयेद्विशारदो धीमान् । । यत्तु स्वयं परेण वा न ज्ञातं तदज्ञातफलं वर्जयेत: अज्ञातफलभक्षणे दोषोऽयम्-निषिद्धे फले विषफले वा अज्ञा नादस्य विशारदस्य मा भूत्प्रवृत्तिः। अज्ञानतो हि प्रतिषिद्धे फले प्रवर्त्तमानस्य व्रतभङ्गः, विषफले तु जीवितनाशः ॥४७॥ अथ क्रमप्राप्तं रात्रिभोजनं निषेधुमाहअन्नं प्रेतपिशाचाद्यैः सञ्चरद्भिनिरङ्कशैः । उच्छिष्टं क्रियते यत्र तत्र नाद्यादिनात्यये ॥४८॥ 5 प्रेता अधमा व्यन्तराः, पिशाचा व्यन्तरा एव; आद्यग्रहणाद्राचसादिपरिग्रहः, निशाचरत्वान्निरङ्कुशैः सर्वत्र ॥ १६ ॥ in Education Interna 2 For Personel Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy