________________
योगशास्त्रम्
स्नुही वज्रतरुः; लवणनाम्नो वृक्षस्य त्वक , त्वगेव न त्वन्ये अवयवाः, कुमारी मांसलप्रणालाकारपत्रा. गिरिकर्णि- ||| तृतीया का वल्लीविशेषः, शतावरी वल्लीविशेष एव, विरूढानि अङ्कुरितानि द्विदलधान्यानि, गुडूची वल्लीविशेषः, कोम- प्रकाशः। लाऽम्लिका कोमला अबद्धवास्थिका अम्लिका चिञ्चिणिका; पन्च्यङ्कः शाकभेदः, अमृतवल्ली वलीविशेषः, वल्लः शूकरसंज्ञितः शूकरवन इत्यर्थः; शूकरसंहितग्रहणं धान्यवल्लनिषेधार्थम् । एते प्रार्थप्रसिद्धाः। म्लेच्छप्रसिद्धास्तु अन्येऽपि सूत्रोक्ताः; सूत्रं जीवाभिगमः । अपरेऽपि कृपापरैः सुश्रावकैवर्जनीयाः । ते च मिथ्यादृष्टीनामविज्ञाताः; मिथ्यादृशो हि वनस्पतीनपि जीवत्वेन न मन्यन्ते कुतः पुनरनन्तकायान् ॥ ४४ ॥ ४५ ॥ ४६॥
अथ क्रमप्राप्तमज्ञातफलं वर्जयितुमाह| स्वयं परेण वा ज्ञातं फलमद्याद्विशारदः । निषिद्धे विषफले वा मा भूदस्य प्रवर्तनम् ॥४७॥
अज्ञातमिति संबन्धिविशेषानिर्देशात स्वयमात्मना, परेण वा अन्येन, ज्ञातं फलमद्याद्भक्षयेद्विशारदो धीमान् । । यत्तु स्वयं परेण वा न ज्ञातं तदज्ञातफलं वर्जयेत: अज्ञातफलभक्षणे दोषोऽयम्-निषिद्धे फले विषफले वा अज्ञा
नादस्य विशारदस्य मा भूत्प्रवृत्तिः। अज्ञानतो हि प्रतिषिद्धे फले प्रवर्त्तमानस्य व्रतभङ्गः, विषफले तु जीवितनाशः ॥४७॥
अथ क्रमप्राप्तं रात्रिभोजनं निषेधुमाहअन्नं प्रेतपिशाचाद्यैः सञ्चरद्भिनिरङ्कशैः । उच्छिष्टं क्रियते यत्र तत्र नाद्यादिनात्यये ॥४८॥ 5
प्रेता अधमा व्यन्तराः, पिशाचा व्यन्तरा एव; आद्यग्रहणाद्राचसादिपरिग्रहः, निशाचरत्वान्निरङ्कुशैः सर्वत्र ॥ १६ ॥
in Education Interna
2
For Personel Private Use Only
www.jainelibrary.org