________________
32.*-*--*-*-
स्मिन्नपि पाटिते विघटिते वित्रासिते स्फोटिते, निम्पिष्टे परिगालिने विदलिते निर्यात्यसो वा न वा ।।१ इति ॥४२॥
पञ्चोदुम्बरफलविरतानां स्तुतिमाह-- अप्राप्नुवन्नन्यभक्ष्यमपि क्षामो बुभुक्षया ।न भक्षयति पुण्यात्मा पञ्चोदुम्वरजं फलम् ॥४३॥
यः पुण्यात्मा पवित्रात्मा पुरुषः, स पञ्चोदुम्बरजं फलं न भक्षयति, आस्तां सुलभधान्यफलसमृद्धे देशे काले वा, यावद्देशदोपात् कालदोपाद्वा अप्राप्नुवन्नप्यन्यभक्ष्यं धान्यफलादिभक्ष्यं; अपिशब्द उत्तरत्रापि सम्बध्यते; बुभुक्षया क्षामोऽपि कृशोऽपि; अबुभुक्षितस्य स्वस्थस्य व्रतपालनं नातिदुष्करम् ; यस्तु अप्राप्तभोज्यः शुक्षामश्च व्रतं , पालयति म पुण्यात्मति प्रशस्यते ।। ४३ ॥
क्रमप्राप्तमनन्तकायनियमं श्लोकत्रयेण दर्शयति-- आर्द्रः कन्दः समग्रोऽपि सर्वः किशलयोऽपि च ।स्नुही लवणवृक्षत्वक् कुमारी गिरिकर्णिका ॥४४॥ शतावरी विरूढानि गुडूची कोमलाम्लिका । पल्ल्यकोऽमृतवल्ली च वल्लः शूकरसंज्ञितः ॥४५ अनन्तकायाः सूत्रोक्ता अपरेऽपि कृपापरैः । मिथ्यादृशामविज्ञाता वर्जनीयाः प्रयत्नतः ॥४६॥ ___आद्रोऽशुष्कः, शुष्कस्य तु निर्जीवत्वादनन्तकायत्वं न भवति, कन्दो भूमिमध्यगो वृक्षावयवः समग्रोऽपि, . सर्वे कन्दा इत्यर्थः । ते च सूरणआर्द्रकलशुनवज्रकन्दहरिद्राकच्छ्रेरपलाशकन्दगृञ्जनलोढककसेरुकमुद्गरमुस्तामूलक: आलुकपिण्डालुकहस्तिकन्दमनुष्यकन्दप्रभृतयः, किशलयः पत्रादर्वाग् बीजस्योच्छूनावस्था सर्वा न तु काचिदेव,
*-*-*:09-*-
in Education International
For Personal & Private Use Only
www.jainelibrary.org