________________
योग
शास्त्रम्
।। १६५ ।।
Jain Education Internation
मार्थपरिशीलनाविकलैः, नरक वेदनाहेतोरपि मधुनो माधुर्यवर्णनमबोधानामित्यहहेत्यनेन विषादो द्योत्पते । यस् मधुन आस्वादान्नर कवेदनाश्चिरमासाद्यन्ते प्राप्यन्ते ॥ ४० ॥
पवित्रत्वात् मधु देवखानेोपयोगीति ये मन्यन्ते तानुपहसति
मक्षिकामुखनिष्ट्यूतं जन्तुधातोद्भवं मधु । श्रहो पवित्रं मन्वाना देवस्त्राने प्रयुञ्जते ॥ ४१ ॥ मक्षिकाणां मुखानि तैर्निष्ठयूतं वान्तं जन्तुघातात्प्राणिघातादुद्भवो यस्य तत्तादृशमपवित्रं मधु, पवित्रं शुचि मन्वाना अभिमन्यमानाः, देवानां शङ्करादीनां स्वाने स्वाननिमित्तं प्रयुञ्जते व्यापारयन्ति अहो इत्युपहासे ।
यथा
करभाणां विवाहे तु रासभास्तत्र गायनाः । परस्परं प्रशंसन्ति हो रूपमहो ध्वनिः ॥ १ ॥ ४१ ॥ क्रमप्राप्तान् पश्चोदुम्बरदोषानाह -
उदुम्बरवटप्लक्षकाकोदुम्बरशाखिनाम् । पिप्पलस्य च नाश्नीयात्फलं कृमिकुलाकुलम् ॥४२॥ उदुम्बरव टलक्ष काकोदुम्बरिकापिप्पलानां पञ्चोदुम्बरसंज्ञितानां फलं नाश्नीयात् । अनशने कारणमाहकृमिकुलाकुलं, एकस्मिन्नपि फले तावन्तः कृमयः सम्भवन्ति ये परिसंख्यातुमपि न शक्यन्ते ।
लौकिका अपि पेठुः
कोऽपि कापि कुतोऽपि कस्यचिदहो चेतस्यकस्माजनः, केनापि प्रविशत्युदुम्बरफलप्राणिक्रमेण चणात् । येना
For Personal & Private Use Only
40-40
2009 0.34043
तृतीयः प्रकाशः ।
।। १६५ ।।
www.jainelibrary.org