SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ योग शास्त्रम् ॥१६४॥ * यस्मिन्नवनीते, मूर्च्छन्ति उत्पद्यन्ते, तनवनीतं, नाद्यं न भक्षणीयं, विवेकिमिः ॥ ३४ ॥ तृतीया एनमेवार्थ भावयति प्रकाशः। एकस्यापि हि जीवस्य हिंसने किमचं भवेत् ?। जन्तुजातमयं तत् को नवनीतं निषेवते ? ॥३५॥ || ___ एकस्यापि हि जन्तोर्वधे किं निर्देष्टुमशक्यमघं पापं भवेत् तत्तसाजन्तुजातं प्रकृतमसिंस्तजन्तुजातमयं नवनीतं को निषेवते कः सविवेकोऽश्नाति ? ॥ ३५ ॥ क्रमप्राप्तान्मधुदोषानाहअनेकजन्तुसङ्घातनिघातनसमुद्भवम् । जुगुप्सनीयं लालावत् कः स्वादयति माक्षिकम् ? ॥३६॥ अनेकस्य जन्तुसङ्घातस्य यन्त्रिघातनं विनाशस्तस्मात समद्भवो यस्य तत्तथा। निघातनमिति हन्त्याश्चेति हन्तेथुरादिपाठात् णिजन्तस्य रूपम् । अयं परलोकविरोधो दोषः, जुगुप्सनीयं कुत्सनीयं, लालावल्लालामिव, अयमिहलोकविरोधो दोषः, कः सचेतनः, स्वादयति भक्षयति, मक्षिकाभिः कृतं माक्षिकं मधु । एतच्च भ्रामरादीनामुपलक्षणम् ॥ ३६ ॥ इदानीं मधुमक्षकाणां पापीयस्ता दर्शयतिभक्षयन्माक्षिकं तुद्रजन्तुलक्षक्षयोद्भवम् । स्तोकजन्तुनिहन्तृभ्यः शौनिकेभ्योऽतिरिच्यते ॥३७॥ क्षुद्रजन्तुरनस्थिः स्यादथवा क्षुद्र एव यः । शतं वा प्रसूतिर्येषां केचिदा नकुलादपि ॥१॥ तेषां चुद्रजन्तूनां लक्षाणि, लक्षग्रहणं बहुत्वोपलक्षणम् । तेषां चयो विनाशस्तसादुद्भवो यस्य तत्तथा, ॥१६४॥ in Education For Personel Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy