________________
योग
शास्त्रम्
॥१६४॥
* यस्मिन्नवनीते, मूर्च्छन्ति उत्पद्यन्ते, तनवनीतं, नाद्यं न भक्षणीयं, विवेकिमिः ॥ ३४ ॥
तृतीया एनमेवार्थ भावयति
प्रकाशः। एकस्यापि हि जीवस्य हिंसने किमचं भवेत् ?। जन्तुजातमयं तत् को नवनीतं निषेवते ? ॥३५॥ || ___ एकस्यापि हि जन्तोर्वधे किं निर्देष्टुमशक्यमघं पापं भवेत् तत्तसाजन्तुजातं प्रकृतमसिंस्तजन्तुजातमयं नवनीतं को निषेवते कः सविवेकोऽश्नाति ? ॥ ३५ ॥
क्रमप्राप्तान्मधुदोषानाहअनेकजन्तुसङ्घातनिघातनसमुद्भवम् । जुगुप्सनीयं लालावत् कः स्वादयति माक्षिकम् ? ॥३६॥
अनेकस्य जन्तुसङ्घातस्य यन्त्रिघातनं विनाशस्तस्मात समद्भवो यस्य तत्तथा। निघातनमिति हन्त्याश्चेति हन्तेथुरादिपाठात् णिजन्तस्य रूपम् । अयं परलोकविरोधो दोषः, जुगुप्सनीयं कुत्सनीयं, लालावल्लालामिव, अयमिहलोकविरोधो दोषः, कः सचेतनः, स्वादयति भक्षयति, मक्षिकाभिः कृतं माक्षिकं मधु । एतच्च भ्रामरादीनामुपलक्षणम् ॥ ३६ ॥ इदानीं मधुमक्षकाणां पापीयस्ता दर्शयतिभक्षयन्माक्षिकं तुद्रजन्तुलक्षक्षयोद्भवम् । स्तोकजन्तुनिहन्तृभ्यः शौनिकेभ्योऽतिरिच्यते ॥३७॥
क्षुद्रजन्तुरनस्थिः स्यादथवा क्षुद्र एव यः । शतं वा प्रसूतिर्येषां केचिदा नकुलादपि ॥१॥ तेषां चुद्रजन्तूनां लक्षाणि, लक्षग्रहणं बहुत्वोपलक्षणम् । तेषां चयो विनाशस्तसादुद्भवो यस्य तत्तथा, ॥१६४॥
in Education
For Personel Private Use Only
www.jainelibrary.org