________________
स्ववधाशयैव तैः ॥ ४ ॥ विशेष यो न मन्येत नृमांसपशुमांसयोः । धार्मिकस्तु ततो नान्यः पापीयानपि नापरः ॥५॥ शुक्रशोणितसम्भूतं विष्टारसविवर्द्धिनम् । लोहितं स्त्यानतामाप्तं कोऽश्नीयादकृमिः पलम् ? ॥६॥ अहो द्विजातयो धर्म शौचमूलं वदन्ति च । सप्तधातुकदेहोत्थं मांसमश्नन्ति चाधमाः ॥७॥ येषां तु तुल्ये मांसाने सतणाभ्यवहारिणाम् । विपामृते समे तेषां मृत्युजीवितदायिनी ॥ ८॥ भक्षणीयं सतां मांसं प्राण्यङ्गत्वेन हेतुना । ओदनादिवदित्येवं ये चानुमिभते जडाः ।।६ ॥ गोसम्भवत्वात्ते मूत्रं पयोवन्न पिबन्ति किम् ? । प्राण्यङ्गतानिमित्ता च नौदनादिषु भक्ष्यता ।। १० । शङ्खादि शुचि नास्थ्यादि प्राण्यङ्गत्वे समे यथा । ओदनादि | तथा भक्ष्यमभन्यं पिशितादिकम् ।। ११॥ यस्तु प्राण्यङ्गमात्रत्वात् प्राह मांसौदने समे । स्त्रीत्वमात्रान्मातृपत्न्योः । | स किं साम्यं न कल्पयेत? ॥ १२ ।। पञ्चेन्द्रियस्यैकस्यापि वधे तन्मांसभक्षणात । यथा हि नरकप्राप्तिन तथा धान्यभोजनात् ॥ १३ ॥ न हि धान्यं भवेन्मांसं रसरक्तविकारजम् । अमांसभोजिनस्तस्मान्न पापा धान्यभोजिनः ॥१४॥ धान्यपाके प्राणिवधः परमेकोऽवशिष्यते । गृहिणां देशयमिनां स तु नात्यन्तबाधकः ॥१५॥ मांसखादकगतिं विमृशन्तः, सस्यभोजनरता इह सन्तः। प्राप्नुवन्ति सुरसम्पदमुच्चै-जैनशासनजुषो गृहिणोऽपि ॥१६॥३३॥
क्रमप्राप्तं नवनीतभक्षणदोषमाह| अन्तर्मुहूर्त्तात्परतः सुसूक्ष्मा जन्तुराशयः। यत्र मूर्छन्ति तन्नाद्यं नवनीतं विवेकिभिः ॥३४॥ __ अन्तर्मध्यं मुहूर्त्तस्य अन्तर्मुहूर्त, तसात् परत ऊर्ध्व, अतिशयेन सूक्ष्माः सुसूक्ष्माः, जन्तुराशयो जन्तुसमूहाः
कल्पयेत् ? ॥ १२॥ भवेन्मांसं रसरक्तविकारजमाना स तु नात्यन्तबाधकः ॥ ॥१६॥३३॥
in Education international
For Personal & Private Use Only
www.jainelibrary.org