SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् ... -+-+Moktr निरर्थकः स्यात , सर्वपापानां मन्त्रादेव नाशप्रसक्तः । अथ यथा स्तोक मद्यं न मदयति तथा स्वल्पं मांस न तृतीय पापाय स्यात् । उच्यते- यवाल्पमपि यवतुल्य प्रमाण मपि नाद्यात् पलमिति संबध्यते, तदपि दोषाय, अत्रोत्तरार्द्धन | प्रकाशः । निदर्शनम् ॥ ३२॥ इदानीमनुत्तरं मांसस्य दोषमुपदर्शयन्नुपसंहरतिसद्यः संमूच्छितानन्तजन्तुसन्तानदूषितम्। नरकाध्वनि पाथेयं कोऽश्नीयात्पिशितं सुधीः?॥३३॥ सद्यो जन्तुविशसनकाल एव संमृछिता उत्पन्ना अनन्ता निगोदरूपा ये जन्तवस्तेषां सन्तानः पुनः पुन भवनं तेन दृक्षितम् । यदाह आमासु अ पक्कासु अविपच्चमाणासु मंसपेसीसु । सययं चिय उववाओ भणिओ उ निगोअजीवाणं ॥१॥ तत एव नरकाध्वनि पाथेयम्, पिशितभक्षणस्य पाथेयत्वे पिशितमपि पाथेयमुक्तं, कोऽश्नीयात्पिशितं सुधीरित्युपसंहारः । अत्रान्तरश्लोकाः मांसलुब्धैरमर्यादैर्नास्तिकैः स्तोकदर्शिभिः । कुशास्त्रकारवैयात्याद्गदितं मांसभक्षणम् ॥१॥ नान्यस्ततो गतघृणो नरकाचिष्मदिन्धनम् । स्वमांसं परमांसेन यः पोषयितुमिच्छति ॥२॥ स्वाङ्गं पुष्णन्नृगुथेन वरं हि गृहशूकरः । प्राणिघातोद्भवैमासन पुनर्निघृणो नरः ॥ ३॥ निःशेषजन्तुमांसानि भक्ष्याणीति य ऊचिरे । नृमांसं वर्जितं शङ्के (१) आमासु च पक्कासु च विपच्य ानासु मांसपेशीषु । सततमेव उपपातो भणितस्तु निगोदनीवानाम् ॥१॥ +-+ +- +- +- ॥१६३॥ ++ For Personal & Private Use Only Education International wrane.lainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy