________________
योगशास्त्रम्
...
-+-+Moktr
निरर्थकः स्यात , सर्वपापानां मन्त्रादेव नाशप्रसक्तः । अथ यथा स्तोक मद्यं न मदयति तथा स्वल्पं मांस न तृतीय पापाय स्यात् । उच्यते- यवाल्पमपि यवतुल्य प्रमाण मपि नाद्यात् पलमिति संबध्यते, तदपि दोषाय, अत्रोत्तरार्द्धन | प्रकाशः । निदर्शनम् ॥ ३२॥ इदानीमनुत्तरं मांसस्य दोषमुपदर्शयन्नुपसंहरतिसद्यः संमूच्छितानन्तजन्तुसन्तानदूषितम्। नरकाध्वनि पाथेयं कोऽश्नीयात्पिशितं सुधीः?॥३३॥
सद्यो जन्तुविशसनकाल एव संमृछिता उत्पन्ना अनन्ता निगोदरूपा ये जन्तवस्तेषां सन्तानः पुनः पुन भवनं तेन दृक्षितम् । यदाह
आमासु अ पक्कासु अविपच्चमाणासु मंसपेसीसु । सययं चिय उववाओ भणिओ उ निगोअजीवाणं ॥१॥ तत एव नरकाध्वनि पाथेयम्, पिशितभक्षणस्य पाथेयत्वे पिशितमपि पाथेयमुक्तं, कोऽश्नीयात्पिशितं सुधीरित्युपसंहारः । अत्रान्तरश्लोकाः
मांसलुब्धैरमर्यादैर्नास्तिकैः स्तोकदर्शिभिः । कुशास्त्रकारवैयात्याद्गदितं मांसभक्षणम् ॥१॥ नान्यस्ततो गतघृणो नरकाचिष्मदिन्धनम् । स्वमांसं परमांसेन यः पोषयितुमिच्छति ॥२॥ स्वाङ्गं पुष्णन्नृगुथेन वरं हि गृहशूकरः । प्राणिघातोद्भवैमासन पुनर्निघृणो नरः ॥ ३॥ निःशेषजन्तुमांसानि भक्ष्याणीति य ऊचिरे । नृमांसं वर्जितं शङ्के
(१) आमासु च पक्कासु च विपच्य ानासु मांसपेशीषु । सततमेव उपपातो भणितस्तु निगोदनीवानाम् ॥१॥
+-+
+-
+-
+-
॥१६३॥
++
For Personal & Private Use Only
Education International
wrane.lainelibrary.org