________________
-+1.03•*++*०*
Jain Education International
तिविहितत्वादनोद्यमेतदिति चेन्न । श्रुतिभाषितेष्वप्रामाणिकेषु प्रत्ययस्य कर्तुमशक्यत्वात् । श्रूयन्ते हि श्रुतिचांसि - यथा पापघ्नो गोस्पर्शः, द्रुमाणां च पूजा; छागादीनां वधः स्वर्ग्यः । ब्राह्मणभोजनं पितृप्रीणनं, मायावीन्यधिदैवतानि वह्नौ हुतं देवप्रीतिप्रदम् । तदेवंविधेषु श्रुतिभाषितेषु युक्तिकुशलाः कथं श्रदधीरन् ? ।
यदाह
स्पर्शोऽमेध्यभ्रुजां गवामघहरो वन्द्या विसंज्ञा द्रुमाः, स्वर्ग वागवधाद्धिनोति च पितॄन् विप्रोपभुक्ताशनम् । आप्ताद्मपराः सुराः शिखिहुतं प्रीणाति देवान् हविः, स्फीतं फल्गु च वल्गु च श्रुतिगिरां को वेत्ति लीलायितम् १ || १ || तस्मान्महामोह एवायं मांसेन देवपूजाऽऽदिकमित्यलं विस्तरेण ॥ ३१ ॥
ननु मन्त्रसंस्कृतो वह्निर्न दहति पचति वा, तन्मन्त्रसंस्कृतं मांसं न दोषाय स्यात् । यन्मनुः -- असंस्कृतान् पशून्मन्त्रैर्नाद्याद्विप्रः कथञ्चन । मन्त्रैस्तु संस्कृतानद्याच्छाश्वतं विधिमास्थितः ॥ १ ॥ शाश्वतो नित्यो वैदिक इत्यर्थः । अत्राह - मन्त्रसंस्कृतमप्यद्याद्यवाल्पमपि नो पलम् । भवेज्जीवितनाशाय हालाहललवोऽपि हि ॥३२॥ मन्त्रसंस्कृतमपि मन्त्रपूतमपि, पलं नाद्यात्, न हि मन्त्रा अर्दहनशक्तिवन्नरकादिप्रापणशक्तिं मांसस्य प्रतिबध्नन्ति । तथा सति सर्वपापानि कृत्वा पापतमन्त्रानुस्मरणमात्रात् कृतार्थीभवेयुः । एवं च सर्वपापप्रतिषेधोऽपि
२८
***-*-*-*-*त्र.0+ 1.0+
For Personal & Private Use Only
www.jainelibrary.org