________________
50
Jain Education International
दियभोज्येषु सकलधातुवृंहकषु सर्वेन्द्रियप्रीतिप्रदेषु क्षीरचैरेयी किलाटी कूर्चिकार सालादध्यादिषु मोदकमण्डकमण्डिकाखाद्यकपर्पटिका घृतपूरादिषु इण्डेरिकापूरणवटकवटिकापर्पटादिषु इक्षुगुडखण्डशर्करादिषु द्राक्षासहकारकदलदाडिमनालिकेरनारङ्गखर्जूराचोटराजादनपनसादिषु च सत्स्वपि तान्यनादृत्य ये मूढा विस्रगन्धिजुगुप्साकरं rarararai वान्तिकरं मांसं मचयन्ति ते जीवितवृद्धिहेत्वमृतरसपरिहारेण जीवितान्तकरं हलाहलं त्रिपभेदं ra | बालोsपि हि पत्परिहारेण सुवर्णमेवादत्त इति बालादपि मांसभचिणो वालाः ॥ २८ ॥ भङ्गयन्तरेण मांसभक्षणदोषमाह -
न धर्मो निर्दयस्यास्ति पलादस्य कुतो दया । पललुब्धो न तद्वेत्ति विद्याद्वोपदिशेन्न हि ॥ २९ ॥
निर्दयस्य कृपारहितस्य, धर्मो नास्ति, धर्मस्य दया मूलमिति ह्यामनन्ति । ततः प्रस्तुते किमायातमत आहपलादस्य कुतो दया, पलादस्य मांसोपजीविनः कुतो दया ? नैव दयेत्यर्थः, भक्षकस्य वधकत्वेनोक्तत्वात्, वधकश्च कथं सदयो नाम इति पलादस्य निर्धर्मतालक्षणो दोषः । ननु सचेतनः कथमात्मनि धर्माभावं सहेत ? उच्यते - पललुब्धो न तद्वेत्ति मांसलोभेन न तत्पूर्वार्धोक्तं जानाति । अथ कथञ्चिद्विद्याजानीयात्तर्हि स्वयं मांसलुब्धो मांसनिवृत्तिं कर्तुमशक्नुवन् सर्वेऽपि मम सदृशा भवन्त्विति परेभ्यो मांसनिषेधं नोपदिशेदाजिणकवत् । श्रूयते हि कश्चिदाजिणको मार्गे गच्छन्नेकया सर्पिण्या भक्षितस्तत्सर्वेऽपि भक्ष्यन्तामनयेति बुद्ध्या परेभ्यो नाख्यातवानिति द्वितीयोऽपि तथैव दष्टो नान्येषां कथितवान् एवं यावत्सप्त दष्टाः । मांसभक्षकोऽपि मांसभक्षणात्स्वयं नरके पतन् " स्वयं नष्टा दुरात्मानो नाशयन्ति परानपि " इति न परेभ्य उपदिशति ॥ २६ ॥
For Personal & Private Use Only:
(a) -
www.jainelibrary.org