SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ ****** Jain Education International एकस्स कए नियजीवियस्स बहुउ जीवकोडीओ । दुक्स्खे ठवंति जे केवि ताण किं * मामयं जीयं ? ॥ १ ॥ २३॥ एतदेव सजुगुप्समाह मिष्टान्नान्यपि विष्टासादमृतान्यपि मूत्रसात् । स्युर्यस्मिन्नङ्गकस्यास्य कृते कः पापमाचरेत् ? ॥२४॥ मिष्टान्नानि शालिमुद्रमाषगोधूमादीनि तान्यपि विष्टासाद्विष्टात्वेन स्युः संपद्येरन् । अमृतानि पयःप्रभृतीनि तान्यपि मूत्रसान्मूत्रत्वेन स्युः संपद्येरन् यस्मिन् ( अङ्गके ) । अस्य प्रत्यक्षस्य अङ्गकस्य कुत्सितस्य शरीरस्य, कृते निमित्तं कः सचेतनः पापं प्राणिघातलक्षणमाचरेत् विदधीत १ ।। २४ ।। इदानीं मांसभक्षणं न दोषायेति वदतो निन्दति मांसाशने न दोषोऽस्तीत्युच्यते यैर्दुरात्मभिः । व्याधगृधवृकव्याघ्रशृगालास्तैर्गुरुकृताः ॥२५॥ मांसभक्षणे न दोषोऽस्तीति यैरुच्यते दुरात्मभिर्दुःखभावैः, यथा - " न मांसभक्षणे दोषो न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला ॥ १ ॥ इति । तैर्व्याधा लुब्धकाः, गृध्रा हिंस्राः पक्षिविशेषाः, वृका अरण्यश्वानः, व्याघ्राः शार्दूलाः, शृगाला जम्बुकाः, गुरूकृताः उपदेशकाः कृताः । न हि व्याधादीन् गुरून् विना कश्विदेवंविधं शिक्षयति, न चाशिक्षितं ( १ ) एकस्य कृते निजजीवितस्य बहुका जीवकोटीः । दुःखे स्थापयन्ति ये केऽपि तेषां किं शाश्वतो जीवः ? || ( * ) सासओ अप्पा | इतिप्रत्यन्तरे । For Personal & Private Use Only *+ *4*6000/- *** - www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy