SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् तृतीयः प्रकाशः । ॥१५॥ भुक्क्ते परखियं सद्यो मद्योन्मादकदर्थितः ॥४॥ रटन् गायन् लुठन् धावन् कुप्यंस्तुष्यन् रुदन् हसन् । स्तनमन् भ्रमंस्तिष्पन सुरापः पापराट नटः ॥५॥ श्रूयते किल शाम्बेन मद्यादन्धम्मविष्णुना । हतं वृष्णिकुलं सर्व सोषिता च पुरी पितः ॥ ६ ॥ पिबन्नपि मुहुर्मद्यं मद्यपो नैव तृप्यति । जन्तुजातं कवलयन् कृतान्त इव सर्वदा ॥७॥ लौकिका अपि मद्यस्य बहुदोषत्वमास्थिताः । यत्तस्य परिहार्यत्वमेवं पौराणिका जगुः ॥८॥ कश्चिदृषिस्तपस्तेपे भीत इन्द्रः सुरत्रियः । चोभाय प्रेषयामास तस्यागत्य च तास्तकम् ॥ ६॥ विनयेन समाराध्य वरदाभिमुखं स्थितम । जगुर्मा तथा मांसं सेवस्वाब्रह्म चेच्छया ॥१०॥ स एवं गदितस्तामिद्वेयोनेरकहेतुताम् । आलोच्य मद्यरूपं च शुद्धकारणपूर्वकम् ॥ ११॥ मद्यं प्रपद्य तद्भोगान् नष्टधर्मस्थितिमंदात् । विदंशार्थमजं हत्वा सर्वमेव चकार सः ॥ १२ ॥ अवद्यमूलं नरकस्य पद्धति, सर्वापदां स्थानमकीर्त्तिकारणम् । अभव्यसेव्यं गुणिभिविंगर्हितं, विवर्जयेन्मद्यमुपासकः सदा ॥ १३ ॥ १७ ॥ अथ मांसदोषानाह| चिखादिषति यो मांसं प्राणिप्राणापहारतः। उन्मूलयत्यसौ मूलं दयाऽऽख्यं धर्मशाखिनः॥१८॥ चिखादिषति खादितुमिच्छति, यः कश्चित्, मांसं पिशितं । असौ पुमान्, उन्मूलयति उत्खनति, किं तत् ? | मलं दयासंज्ञकं, कस्य ? धर्मशाखिनः पुण्यवृक्षस्य, । मांसखादने कथं धर्मतरोर्दयाख्यं मूलमुन्मृन्यते ? इत्याहप्राणिप्राणापहारतः प्राणिप्राणापहाराद्धेतोः, न हि प्राणिप्राणापहारमन्तरेण मांसं संभवतीति ॥१८॥ ॥१५॥ Sain Education interre l For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy