________________
विदधत्यशैथिल्यं ग्लपयन्तीन्द्रियाणि च। नृच्छामतुच्छांयन्छन्ती हालाहालाहलोपमा ॥१५॥
हाला सुरा, हालाहलोपमा हालाहलो विपविशेषस्तत्सदृशी । साधारणधर्मानाह-विदधती कुर्वाणा प्रङ्गशथिन्यं शरीरविशंस्थुलत्वम् । ग्लपयन्ती कार्याक्षमाणि कुर्वती इन्द्रियाणि चक्षुरादीनि । मूछा चैतन्याभावम्तामतुच्छां प्रचुगं यच्छन्ती । अङ्गशैथिल्यादयो हालाहालाहलयोः साधारणा धर्माः ॥ १५ ॥ तथा-- विवेकः संयमो ज्ञानं सत्यं शौचं दया क्षमा। मद्यात्प्रलीयते सर्व तृण्या वहिकणादिव ॥१६॥
विवेको हेयोपादेयज्ञानं, संयम इन्द्रियवशीकारः, ज्ञानं शास्त्रावबोधः, सत्यं तथ्या भाषा, शौचमाचारशुद्धिः, दया करुणा, क्षमा क्रोधस्यानुत्पाद उत्पन्नस्य वा विफलीकरणम् । मद्यान्मद्यपानात प्रलीयते नाशमुपयाति |सर्व विवकादि । यथा वह्निकणात तृण्या तृणसमूहः । तृणानां समूहस्तृण्या, पाशादित्वाल्ल्यः ॥ १६ ॥ दोषाणां कारणं मद्यं मयं कारगामापदाम् । रोगातुर इवापथ्यं तस्मान्मद्यं विवर्जयेत।१७।।
दोषाणां चौर्यपारदारिकत्वादीनां कारणं हेतुः, मद्यपानरतो हि किं किमकार्य न करुते ? दोपकारणत्वादेव चापदां वधबन्धादीनां कारणं, तस्मान्मधं विवर्जयेदित्युपसंहारः रोगातुर इवापथ्यमित्युपमानम् । अत्रान्तरश्लोकाः
रसोद्भवाश्च भूयांसो भवन्ति किल जन्तवः । तस्मान्मयं न पातव्यं हिंसापातकभीरुणा ।। १॥ दत्तं न दत्तमात्तं च नातं कृतं च नो कृतम् । मृपोद्यराज्यादिव हा स्वरं वदति मद्यपः ॥२॥ गृहे बहिर्वा मार्गे वा परद्रव्याणि मूढधीः। वधबन्धादिनिर्भीको गृह्मात्याच्छिद्य मद्यपः । ३॥ बालिकां युवती वृद्धा ब्राह्मणी श्वपचीमपि ।
R
Education Interations
For Personal & Private Use Only