________________
शास्त्रम्
॥१५॥
मद्याद्धेतोः चलितचेतनो नष्टचैतन्यः सन् , स्वमात्मानं, परं वा आत्मव्यतिरिक्तं, न जानाति । अत्र हेतुमाह
तृतीय: -यत आत्मानमजानन् स्वं स्वामिनामिवाचरति, वराकश्चैतन्यहीनत्वादनुकम्पनीयः । परमजानन् स्वामिनं नाथं
मप्रकाशा किङ्करमिवाचरति ॥१०॥ तथामद्यपस्य शवस्येव लुठितस्य चतुष्पथे । मूलयन्ति मुखे श्वानो व्यात्ते विवरशझ्या ॥११॥ ___ स्पष्टः ॥ ११॥ तथामद्यपानरसे मग्नो नग्नः स्वपिति चत्वरे । गूढं च स्वमभिप्रायं प्रकाशयति लीलया ॥१२॥
मद्यस्य पानं तत्र रस आसक्तिस्तत्र मग्नो निषमः, मद्यपानव्यसनीत्यर्थः । अत एव वस्त्रमपि सस्तमजानन् नग्नः स्वपिति चत्वरे, न तु गृह एव । दोषान्तरं च-गूढं केनाप्यविदितं, स्वमभिप्राय राजद्रोहादिकं प्रकाशयति प्रकटीकरोति लीलया बन्धनताडनादिव्यतिरेकेणापि ॥ १२ ॥ तथावारुणीपानतो यान्ति कान्तिकीर्तिमतिश्रियः। विचित्राश्चित्ररचना विलुठत्कजलादिव ॥१३॥ ... वारुणीपानतो मद्यपानात्, यान्त्यपगच्छन्ति, कान्तिः शरीरतेजः, कीर्यिशः, मतिस्तात्कालिकी प्रतिमा, ! श्रीः सम्पत् । विचित्रा इत्याद्युपमानं स्पष्टम् ॥ १३ ॥ तथाभूतात्तवन्नरीनति रारटीति सशोकवत् । दाहज्वरावभूमौ सुरापो लोलुठीति च ॥१४॥
भूतात्तो व्यन्तरविशेषपरिगृहीतः, त्रीण्यपि क्रियापदानि भृशाभीक्ष्णयोर्यङ्लुबन्तानि ॥ १४ ॥ तथा- ॥ १५॥
in Education Internatio
For Personal & Private Use Only
www.jainelibrary.org