________________
योगशास्त्रम्
॥१५७॥
तदेतद्यावञ्जीव वा सद्बत गृहमधिनाम् । चतुर्मासादिनियमादथवा स्वल्पकालिकम् ।। १॥ सदा सामायिक- तृतीयः * स्थानां यतीनां तु जितात्मनाम् । न दिशि वचन स्यातां विरत्यविरती इमे ।। २॥ चारणानां हि गमनं यदुर्द्ध में
प्रकाश:1 मेरुमूर्द्धनि । तियगुरुचकशैले च नैषां दिग्विरतिस्ततः ॥ ३॥ गन्तुं सर्वासु यो दिशु विदध्यादवधिं सुधीः । स्वगादी निरवधयो जायन्ते तस्य सम्पद: ।। ४ ।। ३ ।।
द्वितीयं गुणवतमाहभोगोपभोगयोः संख्या शक्त्या यत्र विधीयते। भोगोपभोगमानं तद द्वैतीयीकं गुणवतम् ॥
भोगोपभोगयोर्वक्ष्यमाणलक्षणयो संख्या परिमाणं यत्र व्रते विधीयते, कया ? शक्या शरीरमनसोरनाबाधया, तद्भोगोपभोगमानं नाम गुणवतं, द्वितीयमेव द्वैतीयीकम् ; स्वार्थे टीकण् ।। ४ ।।
भोगोपभोगयोर्लक्षणमाहसकृदेव भुज्यते यः स भोगोऽन्नस्रगादिकः । पुनःपुनः पुनर्भोग्य उपभोगोऽङ्गनादिकः ॥५॥
सकृदेव एकवारमेव, भुज्यते सेव्यते इति भोगः, अनमोदनादि, सग्माम्यं, आदिशब्दात्ताम्बूलविलेपनोद्वर्त्तनधूपनस्मानपानादिपरिग्रहः । पुनःपुनरनेकवारं, भोग्यः सेव्यः, अङ्गना वनिता, भादिशब्दाद्वस्त्रालङ्कारगृहशयनासनवाहनादिपरिग्रहः॥ ५॥
इदं च भोगोपभोगव्रतं भोक्तं योग्येषु परिमाणकरणेन भवति, इतरेषु तु वर्जनेनेति श्लोकद्वयेन तद्वर्जनीयानाह
॥१५७॥
www.jainelibrary.org
in Education international
For Personal & Private Use Only