________________
च असत्यादिप्रतिषधपरताऽपि सुवचैव । यद्यत्र, साधूनामपि दिग्विरतिव्रतप्रसङ्ग इत्याह-- तप्तायोगोलकल्पस्येति । गृहस्थो धारम्भपरिग्रहपरत्वायत्र यत्र याति, भुङ्क्त, शेते, व्यापारान्तरं वा कुरुते, तत्र ततायोगोलक इव जीवोपमर्द करोति । गृहिणोऽपीत्यपिशब्दस्तप्तायोगोलकल्पस्यत्यत्र सम्बध्यते, तप्तायोगोलकल्पस्थापीत्यर्थे । यदाइ-- |
तत्तायगोलकप्पो पमनजीवोऽणिवारियप्पसरो । सव्वत्थ किं न कुजा पावं तकारणाणुगो ॥१॥ साधूनां तु समितिगुप्तिप्रधानव्रतशालिनां नायं दोष इति न तेषां दिग्विरतिव्रतम् ॥ २॥
लोभलक्षणपापस्थानविरतिपरमपि चैतद् व्रतमित्याहजगदाक्रममाणस्य प्रसरल्लोभवारिधेः । स्वलनं विदधे तेन येन दिग्विरतिः कृता ॥ ३ ॥
लोभ एव दुर्लक्ष यत्वाद्वारिधिः समुद्रः प्रसरंश्वासौ नानाविकल्पकल्लोलाकुलत या लोभवारिधिश्च, तस्य विशेषणं जगदाक्रममाणस्य । वारिधिपक्षे जगल्लोकः, लोभपक्षे तु निःशेषमेव भुवनत्रयम् । लोभवशगो हि ऊर्ध्वलोकगतां सुरसम्पदं मध्यलोकगतां च चक्रवादिसम्पदमधोलोकगतां च पातालप्रभुत्वादिसम्पदमभिलषत्रिभुवनमपि मनोस्थैराक्रामतीति लोभस्य जगदाक्रमणम् , तेन स्खलनं प्रसरनिरोधः, तद्विदधे, येन किं ? येन पुरुषेण दिग्विरतिर्विहिता । दिग्विरतो हि प्रतिज्ञातसीमातः परतोऽगच्छंस्तत्स्थसुवर्णरूप्यधनधान्यादिषु प्रायेण लोभं न कुरुते इति लोभलक्षणपापस्थानविरतिपरताऽस्य व्रतस्य । अत्रान्तरश्लोकाः
(१) तप्तायोगोलकल्पः प्रमत्तजीवोऽनिवारितप्रसरः । सर्वत्र किं न कुर्यात् पापं तत्कारणानुगतः ॥
www.jainelibrary.org
Jain Education international
For Personal & Private Use Only