SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ योग अहम् तृतीयः प्रकाशः। तृतीयः प्रकाशा शास्त्रम् ॥१५६॥ अथाणुव्रतव्यावर्णनानन्तरं गुणवतानामवसरस्तत्रापि प्रथमं गुणवतमाहदशस्वपि कृता दिक्षु यत्र सीमा न लभ्यते। ख्यातं दिग्विरतिरिति प्रथमं तद्गुणवतम्॥१॥ ऐन्द्री, आग्नेयी, याम्या, नैर्ऋती, वारुणी, वायव्या, कौबेरी, ऐशानी, नागी, ब्राह्मीति दश दिशस्तासु, अपिशब्दादेकद्विव्यादिदित्वपि, सीमा मर्यादा, कृता प्रतिपन्ना, यत्र व्रते सति, न लङ्घयते नातिक्रम्यते, तत्प्रथमं गुणव्रतम् । उत्तरगुणरूपं व्रतं गुणवतम् , गुणाय चोपकाराय अणुव्रतानां व्रतं गुणवतम्, ख्यातं प्रसिद्धं, तस्याभिधानं दिग्विरतिरिति ॥१॥ ननु हिंसादिपापस्थानविरतिरूपाणि युक्तान्यणुव्रतानि, दिग्व्रते तु कस्य पापस्थानस्य निवृत्तिर्येनास्य व्रतत्वमुच्यते ? । उच्यते-अत्रापि हिंसादीनामेव पापस्थानानां विरतिरेतदेवाहचराचराणां जीवानां विमर्दननिवर्त्तनात् तप्तायोगोलकल्पस्य सद्रतं गृहिणोऽप्यदः ॥२॥ चरास्त्रसा द्वीन्द्रियादयः, अचराः स्थावराः एकेन्द्रियाः; तेषां नियमितसीमावहिर्वर्तिनां जीवानां, यद्विमर्दनं यातायातादिना हिंसा, तस्य निवर्त्तनाद्धेतोरिदमपि हिंसाप्रतिषेधपरमेव गृहस्थस्यापि सद्वतम् । हिंसाप्रतिषेधपरत्वे ॥१५६॥ in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy