SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ द्विती प्रकाश शास्त्रमा ॥१५॥ वा वन जनपद पवा। शङ्काऽऽतङ्काकुल नया धनी मवरदाखितः ।। १२ । नदोषा वा सदापा वा मुख जाव- न्ति निर्धनाः । याभ्यन्ते धनिनो लोके दोषैल्पादितैरपि ।। १२ । अर्ज ने रक्षणे नाशे व्यये मत्रभा दबदम् धने कर्ण गृहीतारलभललीलां धनं नृगणाम् ॥ १३ ॥ विन्धनं धनवन्तो यदेकामिपजिवृद्धभिः । म्यजनैषि बाध्य न्ते शुनकाः शुनकैरिख ।। १४ ॥ इत्यमर्थ लभेयाहं रक्षयं वद्धयेय च । कृतान्तदन्तयन्त्रस्थोऽपन्याशां = त्यजे टूनी ।। १५ ।। पिशाचीव धनाशेयं यावदुन्छङ्गला भवेत् । तावत् प्रदर्शयेन्नृणां नानारूपां विडम्बना ।।१६।। यदीच्छमि सु धर्म मुक्तिसाम्राज्यमेव च । तदा परपरीहारादेकामाशां वशीकुरु !! १७ ।। स्वगापवानगरप्रवेशप्रतिरोधिनी । अभेद्या वनधाराभिराशैव हि महार्गला ॥ १८ ॥ आशैव राक्षसी पुंसामाशैव विपमरी आशैव जीणमदिरा धिगाशा सर्वदोषभूः ॥१६॥ ते धन्याः पुण्यभाजस्ते तैस्तीर्ण : क्लेशसागरः । जगन्संमोहजन: बैंगशा ऽऽशीविषी जिता ।।२०।। पापबल्ली दुःखखानि सुखाग्निं दोपमातरम् । आशा निराशीकुरुते यस्तिष्ठति मुखेन सः ॥२१॥ आशादवाग्नेमहिमा कोऽपि लोकपथातिगः । धर्ममेषं समाधि यो विध्यापयति तत्क्षणान् ॥ २२ ॥ दीनं जम्पन्ति गायन्ति नृत्यन्त्यभिनयन्ति च । आशापिशाचीविवशाः पुमांसो धनिनां पुरः ॥२३॥ न यान्ति वायवो यत्र नाप्यन्दुमरीचयः । आशामहोमयः पुंसां तत्र यान्ति निरर्गलाः ॥२४॥ येनाशाय ददे स्वाम्यं तेनात्तं दास्यमा त्मनः । आशा दासीकृता येन तस्य स्वाम्यं जगत्रये ॥२शा नाशा नैसर्गिकी पुंसि या जीयति न जीर्यति । उत्पात एवं * कोऽप्येषा तस्यां सत्यां कुतः सुखम् ॥२६॥ वलयो वलयाः पुंसां पलितानि स्रजः कृताः। किमन्यन्मण्डनं कृत्वा कृतार्था ऽऽशा भविष्यति ॥२७॥ प्राप्तेभ्योऽप्यतिरिच्यन्ते तेऑस्त्यक्ता य आशया । क्रोडीकरोति यानाशा ते तु स्वमेऽपि Education International For Personal & Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy