________________
*
-*
- सन्निधौ निधयस्तस्य कामगव्यनगामिनी। अमरा:
किरायन्ते सन्तापो यस्य भूषणम् ॥११५॥ निधयो महापद्मादयः, सन्निधौ सन्निहिताः, कामगवी कामधेनुः. मा अनुगन्छतीत्येवंशीला अनुगामिनी, अमराः मुगः, किङ्करा इवाचरन्ति किङ्करायन्ते । तस्येति योगः। यस्य किम् ? यस्य पूंमः सनोपो भृपणमलङ्करणम् । तथाहि --सन्तुष्टा मुनयः शमप्रभावात्तृणाग्रादपि रत्नसमूहान् पातयन्ति, कामितफलदायिनश्च सुरेन्द्रेग्य
हमहमिकयोपचर्यन्त इत्यत्र कः सन्देहः । अत्रान्तरश्लोकाःम धनं धान्यं स्वर्गरूप्यकुप्यानि क्षेत्रवास्तुनी द्विपाचतुष्पाचेति स्युर्नव बाह्याः परिग्रहाः ॥१॥ रागद्वेषौ कषायाः
शुग्हासौ रत्यरती भयम् । जुगुप्सा वेदमिथ्यात्वे आन्तराः स्युश्चतुर्दश ॥२॥ वाह्यात परिग्रहात्प्रायः प्रकुप्यन्त्यान्तरा अपि । प्रावृषो मूषिकालर्कविपजोपद्रवा इव ॥३॥ प्राप्तप्रतिष्ठानपि च वैराग्यादिगहादुमान् । उन्मूलयति निर्मूलं परिग्रहमहाबलः ॥४॥ परिग्रहनिपावोऽपि योऽपवर्ग विमार्गति । लोहोडपनिविष्टोऽसौ पारावारं तितीपति ।।५।। बाह्याः परिग्रहाः पुंसां धर्मस्य ध्वंसहेतवः । तज्जन्मानोऽपि जायन्ते समिधामिव वयः।।६।। बाद्यानपि हि यः सङ्गान्न नियन्त्रयितुं क्षमः । जयेत् क्लीवः कथं सोऽन्तःपरिग्रहचमूममम् ॥७॥ क्रीडोद्यानमविद्यानां वारिधिर्व्यसनार्णसाम् । कन्दस्तृष्णामहावल्लेरेक एव परिग्रहः ।।८।। अहो आश्चर्यमुन्मुक्तसर्वसङ्गान्मुनीनपि । धनार्थित्वेन शङ्कन्ते धनरक्षापरायणाः ॥६॥ राजतस्करदायादववितोयादिभीरुभिः। धनकतानैर्धनिभिर्निशास्त्रापि न सुप्यते ॥ १ ॥ दुर्भिक्षे वा सुभिक्षे
(१) वायुः। (१) जलानाम् ।
TRE
AKI
Jan Education international
For Personal & Private Use Only
www.jainelibrary.org