SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ चोग शास्त्रम् १९५४ ॥ (0) 000+ + + Jain Education International राज्यमन्वशिपत्पितुः ॥ ३८ ॥ वर्त्तमानः स्वयं धर्मे स प्रजा अप्यवर्त्तयन् । प्रजानां च पशूनां च गोपायत्ताः प्रवृत्तयः ।। ६६ ।। राजा चक्रे जजागार यथा द्वादशधा स्थिते । तथा श्रावकधर्मेऽसावप्रमद्वरमानसः || २०० || बहिरङ्गान् यथाऽजैपीहुर्जयानपि विद्विषः । अन्तरङ्गानपि तथा स लोकद्वय साधकः ॥ १ ॥ तमूचे श्रेणिकोऽन्येयुर्वत्स ! राज्यं त्वमाश्रय | अहं श्रये श्रीवशुश्रूषासुखमन्वहम् || २ || पित्राज्ञाभङ्गसंसार भीरुरित्य भयोऽब्रवीत् । यदादिशत तत्साधु प्रतीक्षध्वं क्षणं परम् ॥ ३ ॥ इतश्च भगवान् वीरः प्रव्राज्योदायनं नृपम् । मरुमण्डलतस्तत्राभ्यागत्य समवासरत् || ४ || ततो गत्वाऽभयो नत्वा पप्रच्छ चरमं जिनम् । राजर्षिः कोऽन्तिमोऽथाख्यतत्रैवोदानं प्रभुः ||५|| गत्वोचे श्रेणिकं सोऽस्मि राजा चेन्न ऋषिस्तदा । श्रीवीरोऽन्तिमराजर्षिं शशंसोदायनं यतः ||६ ॥ श्रीवीरं स्वामिनं प्राप्य प्राप्य त्वत्पुत्रतामपि । नो वेत्स्ये भवदुःखं चेन्मत्तः कोऽन्योऽवमस्ततः ॥ ७॥ नाना - हमभयस्तात ! समयोऽस्मि भवाशम् । भुवनाभयदं वीरं तच्छ्रयामि समादिश ॥ ८ ॥ तदलं मम राज्येनाभिमानसुखहेतुना । यतः सन्तोषसाराणि सौख्यान्याहुर्महर्षयः || ६ || निर्बन्धाद्राह्यमाणोऽपि न यदा राज्यमग्रहीत् । तदाऽभयो व्रतायानुजक्षे राज्ञा प्रमोदतः ॥ १० ॥ राज्यं तृणमिव त्यक्त्वा सन्तोषसुखभागसौ । दीक्षां चरमतीर्थेशवीरपादान्तिकेऽग्रहीत् ॥ ११ ॥ संतोषमेवमभयः सुखदं दधानः, सर्वार्थसिद्धिसुरधाम जगाम मृत्वा । सन्तोषमेवमपरोऽप्यवलम्बमान -- स्तान्युत्तरोत्तरसुखानि नरो लभेत ।। २१२ ॥ ॥ इति श्री अभयराजर्षिकथानकम् ॥ ११४ ॥ प्रकृतं सन्तोषमेव स्तौति For Personal & Private Use Only -*••*-*-* ***** द्वितीयः प्रकाशः ॥ १५४॥ www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy