________________
Jain Education International
तेनोच्चैः स उन्मत्तचतुष्पथे । प्रद्योतोऽहं हियेऽनेनेत्युदयुवदन ॥ ५१ ॥ सप्तमे नृपोऽप्यकस्त स्कूल आययौ । कामान्धः सिन्धुरइव बद्धश्वाभयपुरुपैः ॥ ८२ ॥ नीयतेऽसौ वैद्यवेश्मेत्यभयेनाभिभाषिणा । पर्यकेन समं जुड़े पुरान्तः स रतन दिवा ॥ ८३ ॥ क्रोशे क्रोशे पुरा मुक्तै रथैरथ सुवाजिभिः । पुरे राजगृहे नैपीत्प्रयो तमभयोभयः ॥ ८४ ॥ ततो निवाय प्रद्योतं श्रेणिकस्य पुरोभयः । दधावे खगमाकृप्य तं प्रति श्रेणिको नृपः || = || ततोऽभयकुमारेण बोधितो मगधेश्वरः । संमान्य वस्त्राभरणैः प्रद्योतं व्यसृजन्मुदा || ६ || अन्यदा गणभृदेव सुधर्मस्वामिनोऽन्तिके । प्रव्रज्यामग्रहीत्कोsपि विरक्तः काष्ठभारिकः ॥ ८७ ॥ विहरन ने पुरे परे: पूर्वावस्थाऽनुवादिभिः । अभय तो पाहस्यता गतापि पदे पदे ॥ नावज्ञां सोमीशोऽत्र विहरामि तदन्यतः इति व्यज्ञपयत् स श्रीसुधर्मस्वामिनं ततः ॥ ८९ ॥ सुधर्मस्वामिनाऽन्यत्र विहारक्रमहेतवे । आपृच्छ्यताभयः पृच्छन् ज्ञापितस्तच्च कारणम् ॥ ६० ॥ दिनमेकं प्रतीक्षध्वमूर्वं यत्प्रतिभाति वः । तद्विधत्तेत्ययाचिष्ट प्रणम्य श्रेणिकात्मजः ।। ६१ ।। सोऽथ राजकुलात्कृष्ट्वा रत्नकोटित्रयीं बहिः । दास्याम्येतामेत लोकाः पटहेनेत्यघोषयत् ।। ६२ ।। ततश्चेयुर्जनाः सर्वेऽप्यवोचदभयोऽप्यदः । जलाग्निस्त्रीवर्जको यस्तस्य रत्नोच्चयोऽस्त्वयम् ॥ ९३ ॥ लोकोत्तरमिदं लोकः स्वामिन् ! किं कृर्त्तुमीश्वरः १ । इति तेष्वाभाषमाणेष्वभ्योऽपीत्यभाषत ॥ ६४ ॥ यदि वो नेदृशः कश्चिद्रत्नकोटीत्रयं ततः । जलाग्निस्त्रीमुचः काष्ठभारिणोऽस्तु महामुनेः ।। ९५ ।। सम्यगीदृगयं साधुः पात्रं दानस्य युज्यते । मुधाऽसौ जहसेऽस्माभिरिति तैर्जगदेऽभयः || ३६ || अस्य भर्त्योपहासादि न कर्त्तव्यमतः परम् | आदिष्टमभयेनैवं प्रतिपद्य ययुर्जनाः ॥ ६७ ॥ एवं बुद्धिमहाम्भोधिः पितृभक्तिपरोऽभयः । निरीहो धर्मसंसक्तो
For Personal & Private Use Only
www.jainelibrary.org