SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ योग शास्त्रम् ।।१५३|| KOIR *************** Jain Education International अमापनाभोऽप्येवं महाराज्ञी शिवा स्वयम् । करोतु क्रूरवलिना भूतानामर्चनं निशि ॥ ६५ ॥ यद्भुत शिवारूपेण तिष्ठत्यथ वासते । तस्य तस्य मुखे देव्या क्षेत्यः क्रूरवलिः स्वयम् || ६६ ॥ विदधे शिवया तचाशिशान्तिभूव च तु चादावरं राजा ययाचे चाभयोऽप्यदः ॥ ६७ ॥ स्थितो नलगिरी मठीभूतं त्वयि शिवाङ्कः । श्रहं विशाम्यग्नि भीरुरथदारुकृतां चिताम् ॥ ६८ ॥ ततो विषणः प्रद्योतो वरान् दातुमशक्नुवन् । मिर्जाञ्जलिं कृत्वा कुमारं मगधेशितुः ॥ ६६ ॥ आशुश्रावाभयोऽप्येवं त्वयाऽऽनीतश्ललादहम् | दिवा रटन्तं पूमध्ये त्वां तु नेष्याम्यसावहम् || ७० || ततोऽभयकुमारोऽगात् क्रमाद्राजगृहे पुरे । कथमप्यवतस्थे च कचित्काल महामतिः ||७१ | गृहीत्वा गणिकापुत्र्यौ रूपवत्यावथाभयः । वणिग्वेषोऽगादवन्त्यां राजमार्गेऽग्रहीम् ॥ ७२ ॥ प्रद्योतेनेक्षिते ते च दारिके पथि गच्छता । ताभ्यां च सविलासाभ्यां प्रद्योतोऽपि निरीक्षितः ॥ ७३ ॥ प्रयोतेन गृहे गत्वा रागिणा प्रेषिता ततः । दूतिकाऽनुनयन्त्याभ्यां क्रुद्धाभ्यामपहस्तिता ॥ ७४ ॥ द्वितीयस्मिन्नपि दिनेऽर्थयमाना नृपाय च । ताभ्यां शनैः सरोषाभ्यामवामन्यत दूतिका ।। ७५ ।। तृतीयेऽप्यह्नि निर्वेदादेत्य ते याचितेऽनया । ऊचतुश्च सदाचारो भ्राता नावेष रक्षति ॥ ७६ ॥ ततो बहिर्गते मुष्मिन् सप्तमेऽह्नि समागते । इहायातु नृपञ्छन्नस्ततः सङ्गो भविष्यति ॥ ७७ ॥ ततोऽभयेन प्रद्योतसहगेकः पुमान्निजः । उन्मत्तो विदधे तस्य प्रद्योत इति नाम च ॥ ७८ ॥ ईदृशोऽयं मम भ्राता भ्राम्यतीतस्ततस्ततः । रक्षितव्यो मया हा किं करोमीत्यवदजने || ७६ ॥ तं वैद्यसद्मनयनच्छद्मना प्रत्यहं बहिः । रटन्तं मञ्चकारूढं निनायार्त इवाभयः ॥ नीयमानश्च ( १ ) प्रतिज्ञां चकार । For Personal & Private Use Only -*•*•ON द्वितीय: प्रकाश ॥१५३॥ www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy