________________
कश्चित्पन्थानमुलवन्य नदीरोधसि शम्बलम् । तद्रोक्तमवतस्थे सोऽभूवनशकुनान्यथ ।। ४८॥ शकुनज्ञस्तु साऽभुक्त्वात्थाय दुर यो नतः । धितो भोक्तकामस्तद्वारितः शकुनः पुनः ।।8।। दरं गत्वा भोकक्तामः शकुनेवारितः पुनः । गनी गन्वा स तत्सर्व प्रद्योतस्य न्यवेदयत् ।। ५० ॥ ततो राज्ञा समाहृय तत्पृष्टः श्रेणिकात्मजः । | पाथेयभखामाघ्राय जगाद मतिमानिदम ॥१॥ ५१ ॥ अस्ति दृष्टिविषोऽवाहिद्रव्यसंयोगसंम्भवः ! असो दग्धो भवेन्नूनं भस्रामुद्घाटयेद्यदि ॥॥ ततः पराङ्मुखोऽरण्ये मोच्य इत्यभयोदिते । तथैव मुमुचे सद्यो दग्धा वृक्षा मृतश्च सः ।। ५३ । विना बन्धनमोक्षं त्वं वरं याचस्व मामिति । नृपेणोक्तेऽभयोऽवादीन्यासीभूतोऽस्तु मे वरः ॥ ५४॥ अन्यदालानमुन्मूल्य पातयित्वा निपादिनी । स्वैरं नलगिरिभ्रोम्यन क्षोभयामास नागरान् ॥ १५ ॥ असाववशगो हस्ती वशं नेयः कथं न्विति । राज्ञा पृष्टोऽभयोऽशंसदायन्नुदयनो नृपः ।। ५६ ॥ पुच्या वासवदत्ताया गान्धयाँधीतये धृतः। जगावुदयनस्तत्र समं वासवदत्तया ।। ५७॥ तद्गीताकर्णनाक्षिप्तो बद्धो नलगिरिः करी । पुनदेदो वरं राजा न्यासीचक्रेऽभयस्तथा ॥ ५८ ॥ अभूदवन्त्यामन्येधुनिर्विच्छेदं प्रदीपनम् । पृष्टश्च तत्प्रतीकारं प्रद्योतेनाभयोऽवदत् ।। ५६ || विपस्येव विषं बहिरेव यदौषधम् । तदन्यः क्रियता वह्निर्यथा शाम्येन पदीपनम् ।। ६० ॥ तत्तथा विदधे राज्ञाऽशाम्यत्तच्च प्रदीपनम् । तृतीयं च वरं सोऽदान्यासी चक्रेऽभयश्च तम् ॥ ६१ ॥ अशिवं महदन्येधुरुज्जयिन्यां समुत्थितम् । तत्प्रशान्त्यै नरेन्द्रेण पृष्ट इत्यभयोऽब्रवीत् ॥ ६२ ॥ श्रागच्छन्त्वन्तरास्थानं देव्यः सर्वा विभूषिताः । युष्मान् जयति या दृष्ट्या कथनीया तु सा मम ॥६३॥ तथैव विदधे राज्ञा राज्योऽन्या विजिता दृशा। देव्या तु शिवया राजा कथितं चाभयाय तत् ॥ ६४ ॥
पा नेयःलायत्वा निपानिमामिति । नादत । तथैव
in Educatiemation
For Personal & Private Use Only
www.jainelibrary.org