SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ शास्त्रम् ११५२॥ / E चिन्तयन् तांविनायधत्यं पन्दिया बगृहं ययौ ३०॥ता निमन्व्याभयः प्रानगृह चन्यान्यवन्दयन मोजयानाम च प्राज्यवस्त्रदानादि च व्यधात् । ३१॥ निमन्वितस्तयाऽन्ये युर्मितीभूयाभयोऽप्यगात् साधर्मिकोफोन कि न कुर्वन्ति नाशा? ३२।। तया च विविधैर्भोरभयोऽकारि भोजनम् । चन्द्रहामसुरामियानकानि च पायितः ॥३३मुन्नोस्थिय तत्कालं सुधार अंणिकान्मजः । आदिमा मद्यपानम्ब निद्रा सहचरी बनु । ३४ । तं रथेन स्थाने स्थाने स्थापितैश्वापर स्थैः । अवन्ती प्रापयामास दुर्लच्यच्छद्मसम सा ॥३५॥ ततो भयान्वेपणार अंगिकेन नियोजिताः । स्थाने स्थानेऽन्वेपयतस्तत्रापीयुर्गवेषकाः ।। ३६ ॥ किमिहामय आयात इत्युका तैरुवाच सा । इहाभयः समायातः परं पातस्तदैव हि ॥ ३७ । पचनप्रत्ययातम्या अन्यत्रेनषेपकाः । स्थाने स्थाने स्थापिताश्वः नाऽप्यवन्ती समाययौ ।। ३ ।। मा प्रचण्डाऽभयं चण्डप्रद्योतस्यार्पयत्ततः । अभयाऽऽनयनोपायस्वरूपं च व्यजिज्ञपन् ।। ३६ ।। तां प्रद्योतोऽप्युवाचवं न साधु विहितं त्वया । यदमुं धर्मविश्रब्धं त्वं धर्मच्छअनाऽऽनयः ।। ४० ।। कथासप्ततिसंशंसी मार्जार्येव शुकोऽनया । नीतिज्ञोऽपि गृहीतोऽसि जगादेत्यभयं च सः ॥४१अभयोऽप्यत्रवीदेवं त्वमेव मतिमानसि। यस्यैवंविधया बुद्ध्या राजधर्मः प्रवर्द्धते ।।४२।। लजितः कुपितश्चाथ चण्डप्रद्योतभूपतिः । राजहंसमिवावैप्सीदभयं काष्ठपञ्जरे ।। ४३ । अग्निभीरू रथो देवी शिवा नलगिरिः वारी । लोहजङ्घो लेखबाहो राज्ये रत्नानि तस्य तु ॥४४ : लोहजच नृपः प्रैपीभृगुकच्छे मुहुर्मुहुः । तद्गतागतसंक्लिष्टा स्तत्रत्या इत्यमन्त्रयन् ॥ ४५ ॥ आयात्ययं दिनेनापि पञ्चविंशतियोजनीम् । असकृयाहरत्यस्मान् हन्मः संप्रत्यमुं * ततः ॥ ४६॥ ते विमृश्येत्यदुस्तस्य शम्बले विपमोदकान् । तद्भत्राशम्बलं चान्यत्समन्तादप्यपाहरन् ॥४७॥ in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy