SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ विन्या चैत्ये नृपतिकारिते। प्रविवेश समं तान्या कृत्या नैधिकीयम् ।। १३॥ मालवकैशिका पुरुण भागामधुम्मा । गिरा देवं वन्दितुमारंभे मपयो विश्वय्य मा॥१४॥ तत्राभयकुमारोपि ययौ देवं विवन्दिपुः आत्मतृतीय तामग्रे वन्दमानां ददर्शन । १५ ॥ देवदर्शनविनोऽस्या मा भूत्प्रविशता मया । द्वार्यवेत्यभयस्तम्थी मण्डपान्त विवेशन ॥१६॥ प्रणिधानस्तुतिं कृत्वा सा मुक्ताशुक्तिमुद्रया। यावदुत्तम्थुषी तावदभयोऽभ्याजगाम ताम् ।। १७ ।। तादृशी भावना तस्यास्तं वे प्रशमं च तम् । अभयो वर्णयामास सानन्दं च जगाद ताम् ।। १ ।। दिष्या भद्रधुना त्वामाधर्मिकसमागमः । साधर्मिकात्परो बन्धुने संसारे विवे किनाम् । १६ ।। का त्वं किमागमः का वा वासभूमिरिमे च के । यकाभ्यां स्वातिराधाभ्यामिन्दुलेखेव शोभसे ।२०। | व्याजहाराथ सा व्याजश्राविकाऽवन्तिवासिनः । महेभ्यवणिजः पाणिगृहीती विधवा वहम् ।। २१॥ इमे च मम पुत्रस्य कलत्रे कालधर्मतः । विच्छाय्यभूतां विधवे भरवृचे लते इव ।। २२ । व्रतार्थमापपृच्छात उभे अपि तदैव माम् । विपन्नपतिकानां हि सतीनां शरणं व्रतम् ॥ २३ ॥ मया प्युक्ते ग्रहीप्यामि निर्वीरा-हमपि व्रतम् । गार्हस्थ्यस्य फलं किन्तु गृह्यतां तीर्थयात्रया ॥ २४ ॥ व्रते हि भावतः पूजा युज्यते द्रव्यती न तु । इत्यहं तीर्थयात्रार्थमेताभ्यां सह निर्ययौ ॥२।। अथेत्थमभयोवोचदतिथीभवताद्य नः। आतिथ्यं सतीयानां तीर्थी-1 दप्यतिपावनम् ॥२६॥ प्रत्युवाचाभयं साऽपि युक्तमाह भवान् परम् । कृततीर्थोपवासाऽहं भवाम्यद्यातिथिः कथम् ? ॥२७॥ अथ तनिष्ठया हृष्टोऽभयस्तामवदत्पुनः। अवश्यं मम तत्प्रातरागन्तव्यं निकेतने ।।२८। साऽप्यूचे यत्क्षणेनापि जन्मिनो जन्म पूर्यते । अहं प्रातरिदं कर्ताऽस्मीति जल्पेत्कथं सुधीः ? ॥२६॥ अस्त्विदानीमियं भूयः श्वो निमन्त्र्यदि CASHARAD intern..--**--> Jan Education International For Personal Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy