________________
विन्या चैत्ये नृपतिकारिते। प्रविवेश समं तान्या कृत्या नैधिकीयम् ।। १३॥ मालवकैशिका पुरुण भागामधुम्मा । गिरा देवं वन्दितुमारंभे मपयो विश्वय्य मा॥१४॥ तत्राभयकुमारोपि ययौ देवं विवन्दिपुः आत्मतृतीय तामग्रे वन्दमानां ददर्शन । १५ ॥ देवदर्शनविनोऽस्या मा भूत्प्रविशता मया । द्वार्यवेत्यभयस्तम्थी मण्डपान्त विवेशन ॥१६॥ प्रणिधानस्तुतिं कृत्वा सा मुक्ताशुक्तिमुद्रया। यावदुत्तम्थुषी तावदभयोऽभ्याजगाम ताम् ।। १७ ।। तादृशी भावना तस्यास्तं वे प्रशमं च तम् । अभयो वर्णयामास सानन्दं च जगाद ताम् ।। १ ।। दिष्या भद्रधुना त्वामाधर्मिकसमागमः । साधर्मिकात्परो बन्धुने संसारे विवे किनाम् । १६ ।।
का त्वं किमागमः का वा वासभूमिरिमे च के । यकाभ्यां स्वातिराधाभ्यामिन्दुलेखेव शोभसे ।२०। | व्याजहाराथ सा व्याजश्राविकाऽवन्तिवासिनः । महेभ्यवणिजः पाणिगृहीती विधवा वहम् ।। २१॥ इमे च मम पुत्रस्य कलत्रे कालधर्मतः । विच्छाय्यभूतां विधवे भरवृचे लते इव ।। २२ । व्रतार्थमापपृच्छात उभे अपि तदैव माम् । विपन्नपतिकानां हि सतीनां शरणं व्रतम् ॥ २३ ॥ मया प्युक्ते ग्रहीप्यामि निर्वीरा-हमपि व्रतम् । गार्हस्थ्यस्य फलं किन्तु गृह्यतां तीर्थयात्रया ॥ २४ ॥ व्रते हि भावतः पूजा युज्यते द्रव्यती न तु । इत्यहं तीर्थयात्रार्थमेताभ्यां सह निर्ययौ ॥२।। अथेत्थमभयोवोचदतिथीभवताद्य नः। आतिथ्यं सतीयानां तीर्थी-1 दप्यतिपावनम् ॥२६॥ प्रत्युवाचाभयं साऽपि युक्तमाह भवान् परम् । कृततीर्थोपवासाऽहं भवाम्यद्यातिथिः कथम् ? ॥२७॥ अथ तनिष्ठया हृष्टोऽभयस्तामवदत्पुनः। अवश्यं मम तत्प्रातरागन्तव्यं निकेतने ।।२८। साऽप्यूचे यत्क्षणेनापि जन्मिनो जन्म पूर्यते । अहं प्रातरिदं कर्ताऽस्मीति जल्पेत्कथं सुधीः ? ॥२६॥ अस्त्विदानीमियं भूयः श्वो निमन्त्र्यदि
CASHARAD intern..--**-->
Jan Education International
For Personal Private Use Only
www.jainelibrary.org