________________
द्वितीय
शासम
.
-..
-
विधिनापि सर्वदा ।। ६५ ॥ तदवन्तीश ! वच्मि त्वामेकान्तहितकाझ्या । सर्वे श्रेणिकराजन मंदितास्तव भृमुजः
॥ दीनाराः प्रेषिताः सन्ति तेभ्यस्तान् कर्तुमात्मसात् । ते तानादाय बध्ध्या वामपयिष्यन्ति मत्पितु: ॥१७॥ तदाबासेपु दीनारा निखाताः सन्ति तत्कृते। खानयित्वा पश्य को वः दीपे सत्यग्निमीक्षते ||८|| विदित्वैवं स भूपस्यैकस्यावासमचीखनत् । लब्धास्तत्र च दीनारास्तान् दृष्ट्वाऽऽशु पलायत ।।२६॥ नटे तत्र तु तत्सैन्यं विलोड्याब्धिमिवाखिलम् । हस्त्यश्वाद्याददे सारं मगधेन्द्रः समन्ततः ।। १ ।। नासारूढेन जीवेन वायुवाजेन वाजिना । ततः प्रद्योतनृपतिः कथञ्चित् स्वां पुरी ययौ ॥ १॥ ये चतुर्दश भूपाला ये चान्येऽपि महारथाः । तेऽपि नेशुः काकनाशं हतं सैन्यं ह्यनायकम् ॥२॥ असंयतलुलत्केशै छत्रशुन्यैश्च मौलिभिः । राजानमनुपान्तस्तेऽप्यापुरुज्जयिनी पुरीम् ॥ ३॥ अभयस्यैव मायेयं वयं नेदृशकारिणः । प्रत्यायितः सशपथं तैरथोजयिनीपतिः ॥४॥ कदाचिदूचेऽवन्तीशो मध्येसभममर्पणः । योऽर्पयत्यभयं बध्ध्वा मम सम्पत्स्यते स किम् ॥५॥ पता हस्तमुक्षिप्य काऽप्येका गणिका ततः। व्यजिज्ञपदवन्तीशमलमस्मीह कर्मणि ।६। तामादिदेशावन्तीशो यद्येवमनुतिष्ठ तत् । करोम्यादिसाहाय्यं ब्रूहि किं तव संप्रति ? ॥७॥ सा च दध्यौ यदभयो नोपायैगृह्यतेऽपरैः। धर्मच्छद्म तदादाय साधयामि समीहितम् ॥८॥ अयाचत ततश्च द्वे द्वितीयवयसौ स्त्रियौ। ते तदैवार्पयद्राजा ददौ द्रव्यं च पुष्कलम् ॥ ६॥ कृतादराः प्रतिदिनमुपास्योपास्य संयताः । बभूवुरुत्कटप्रज्ञास्तास्तिस्रोऽपि बहुश्रुताः ॥१०॥ तास्तिस्रोऽपि ततो जग्मुः श्रेणिकालङ्कृतं पुरम् । जगत्रयीं वश्चयितुं मायाया इव मूर्तयः ॥११॥ बाह्योद्याने कृतावासा सा पणस्त्रीमतल्लिका । पत्तनान्तर्ययौ चैत्यपरिपाटीचिकीर्षया ।। १२॥ सा विभूत्याऽतिशा-
KaHamaart
१५१॥
in Education Internatio
For Personal & Private Use Only
www.jainelibrary.org