________________
ततो नन्दा समानेतममन्दानन्दकन्दल न्ययुत सर्वसामग्रीमग्रेकृत्य नमोऽभयम् ।। ७ ।। तक स्वयमाम प्राज्योत्कण्ठोल्लिखितमानसः। नन्दामभिययो राजा राजहंस इवाजिनीम ८०॥ शिथिलीभूतवलयां कपाललालतालकाम्। अनञ्जनानी कबरीधारिणी मलिनांशुकाम् ॥८॥ तनास्तनिम्ना दधनी द्वितीयेन्दुकलातुलाम् । ददर्श राजा सानन्दो नन्दासुद्यानवासिनीम् ॥८२ । (युग्मम् ) नन्दामानन्ध नृपतिर्नीन्वा च स्वं निकेतनम् ! पट्टराज्ञीपदेऽकापीत सीतामिव रघूद्वहः ॥८३॥ भक्तितः पितरि स्वस्य पदातिपरमागुताम् । मन्वानः साधयामास दुःसाधान् भूभुजोऽभयः ।। ८४|| अन्यदोजयिनीपुर्याश्चण्डप्रयोतभूपतिः । चलितः सर्वसामग्या रोधुं राजगृहं पुरम् ।।८।। प्रद्योतो बद्धमुकुटाश्चतुर्दश परे नपाः । तत्रायान्तो जनैदृष्टाः परमाधार्मिका इब ।।६।। पाद पट(टैः)प्लुतैरश्वैः पाटयनिव मेदिनीम् । आगच्छन् प्रणिधिभ्योऽथ शुश्रुवे श्रेणिकेन सः । ८७॥ किश्चिच्च चिन्तयामास प्रद्योतोऽद्य समापतन् । क्रूरग्रह इस क्रुद्धः कार्यों हतबलः कथम् ? ॥८॥ ततो भयकुमारस्यौत्पत्तिक्यादिधियां निधेः । नृपतिर्मुखमैक्षिष्ट सुधामधुरया दृशा ॥८६॥ यथार्थनामा राजानमभयोऽथ व्यजिवपत् । का चिन्तोजयिनीशोऽद्य
भूयाद्युडातिथिर्मम ।।६०|| यदि वा बुद्धिसाध्येऽर्थे शस्त्राशस्त्रिकथा वृथा । बुद्धिमेव प्रयोक्ष्ये तद्बुद्धिर्हि जयकामधुक HIN६१।। अथ बाह्ये रिसैन्यानामावासस्थानभूमिषु। लोहसंपुटमध्यस्थान् दीनारान् स न्यचीखनत् ।।१२।। प्रद्योतनृपतेः
सैन्यैस्ततो राजगृहं पुरम् । पर्यवेष्ट्यत भूगोलः पयोधिसलिलैरिव ।। ६३ ।। अथेत्थं प्रेषयामास लेखं प्रद्योतभूपतेः। अभयो गुप्तपुरुषैः परुपेतरभाषिभिः ।।१४॥ शिवादेवीचेल्नणयोर्भेदं नेक्षे मनागपि । तन्मान्योऽसि शिवादेवीस
(१) गच्छद्भिः.
in Education International
For Personal & Private Use Only
www.jainelibrary.org