________________
पोगशास्त्रम्
कत 4 इमामूर्मि कामपि ॥ ६१ ॥ ततो भपकुमारो पि सत्रामस्तर साग्मितम् । ऊचे कि गृह्यते नेपाल द्वितीय: किमतदपि दुष्करम् ।। ६२॥ तं दृष्ट्वा च चना दयुः कोऽप्यसावतिशायिधीः । समये मुखमनी हि नृणामान्याति पौरुषम् ।। ६३ ।। ऊचुच ते महाभाग ! त्वं गृहाणेत्यमुर्मिकाम् । ऊर्मिकाकर्षणपणां धुर्यतां चैपु मन्त्रिषु ।।६४|| ततोऽभयकुमारस्तार्मिकों कूममध्यगाम् । आगोमयपिण्डेन निजधानोपरि स्थितः ।। ६५ ।। प्रक्षिप्योपरि तत्कालं ज्वलन्तं तृणपूल कम् । सद्यः संशोषयामास गोमयं तन्महामतिः ॥६६॥ नन्दाया नन्दनः पद्य कारयित्वाऽथ मारणिम् । बारिणापूरयत् कूपं विस्मयेन च तं जनम् ।। ६७ ।। तद्गोमयं श्रेणिकम् : करण तरसाददे । धीमद्भिः सुप्रयुक्तस्य किमुपायस्य दुष्करम् ? ।। ६८ तस्मिन् स्वरूप चारक्षार्पिज्ञप्ले जातविम्मयः । नृपो भयकुमारं द्रागाहावात्मसन्निधौ ।। ६६ ॥ अभयं श्रेणिकः पुत्रप्रतिपच्याथ सस्वजे ! बन्धुरज्ञायमानोऽपि रयो मोदयते मनः ॥७॥ कुतस्त्रमागतोऽसीति पृष्टः श्रेणिकभूभुजा। वेणातटादागतो हमिति चाभिदधे भयः ।।७॥ राजा पृच्छ. | द्रमुख ! कि भद्र इति विश्रुतः । श्रेष्ठी तत्रास्ति तस्यापि नन्दानाम्नी च नन्दना ।। ७२ ॥ अस्त्येव सम्यगित्युक्ते तेन भूयोऽपि भूपतिः । ऊचे नन्दोदरिण्यासीरिकमपत्यमजायत? ॥७३॥ अथाख्यत्कान्तदन्ताशुश्रेणिः श्रेणिकसूरिदम् । देवाभयकुमाराख्यं सा नन्दनमजीजनत् ।। ७४ ॥ किंरूपः किंगुणः सोऽस्तीत्युदिते सति भूभुजा । ऊचेऽभयः स एवाई स्वामिन्नस्मीति चिन्त्यताम् ॥ ७५ ॥ परिष्वज्याङ्कमारोप्य समाघ्राय च मूर्द्धनि । स्नेहात् स्नपयितुमिव सिषेच नयनाम्बुभिः।।७६॥ कुशलं वत्स ! ते मातुरिति पृष्टे महीभुजा । इति विज्ञपयामास बद्धाञ्जलिपुटोड भयः ॥७७॥ अनुस्मरन्ती भृङ्गीव त्वत्पादाम्भोजसङ्गमम् । म्वामिन्नायुष्मती मेम्बा बाझोद्याने स्ति संप्रति ॥७॥
in Education internations
For Personal & Private Use Only