________________
•1 *••*1*<*←--*←---*-*-+-**
Jain Education International
विज्ञपय्याथ राजानं तत्पित्रापूरि दोहदः । पूर्णे काले च साऽसूत प्राची रविमिवार्भकम् || ४४ || दोहदार्थानुसारेण तस्याथ दिवसे शुभे । चकराभयकुमार इति मातामहोऽभिधाम् ॥ ४५ ॥ स क्रमाद्ववृधे विद्या निरवद्या: पपाठ च । अष्टवर्षोऽभवद्दचो द्वासप्तत्यां कलासु च ॥ ४६ ॥ सवयाः कलहे कोऽपि तं कोपादित्यतर्जयत् । किं त्वं जल्पसि यस्याहो पिता विज्ञायते न हि ॥ ४७|| ऊचे भयकुमारस्तं ननु मद्रः पिता मम । पिता भद्रो भवन्मातुः प्रत्युवाचेति सोऽभयम् ॥ ४८ ॥ नन्दां प्रत्यभयोऽप्यूचे मातः ! को मे पितेत्यथ । अयं तव पिता भद्रः श्रेष्ठी नन्देत्यचीकथत् ॥ ४६ ॥ भद्रस्तव पिता शंस मदीयं पितरं ननु । पुत्रेणेत्युदिता नन्दा निरानन्देदमब्रवीत् ॥ ५० ॥ देशान्तरादागतेन परिणीताऽस्मि केनचित् । मम च त्वयि गर्भस्थे तमीयुः केचिदौष्ट्रिकाः ॥ ५१ ॥ रहः स किञ्चिदुत्वा तैः सदैव कचिदप्यगात् । श्रद्यापि तं न जानामि कुतस्त्यः कश्चिदित्यहम् ॥ ५२ ॥ स यान् किश्चिजजल्प स्वामिति पृष्टाभयेन सा । अक्षराण्यर्पितान्येतानीति पत्रमदर्शयत् ॥ ५३ ॥ तद्विभाव्याभयः प्रीतोऽब्रवीन्मम पिता नृपः । पुरे राजगृहे तत्र गच्छामो ननु संप्रति ॥ ५४ ॥ आपृच्छय श्रेष्ठिनं भद्रं सामग्री संयुतस्ततः । नान्देयो नन्दया सार्द्धं ययौ राजगृहं पुरम् ।। ५५ ।। मातरं बहिरुद्याने विमुच्य सपरिच्छदाम् । तत्र स्वल्पपरीवारः प्रविवेशाभयः पुरे ।। ५६ ।। इतव मेलितान्यासंस्तदा श्रेणिकभूभुजा । शतानि पञ्चैकोनानि मन्त्रिणां मन्त्रसत्रिणाम् ॥ ५७ ॥ मन्त्रिपञ्चशत पूर्णां कर्त्तुं नरपतिस्ततः । लोके गवेपयामास कञ्चिदुत्कृष्टरुपम् ।। ५८ ।। ततश्च तत्परीक्षार्थं शुष्ककूपे निजोर्मिकाम् । प्रचिक्षेप क्षितिपतिर्लोकानित्यादिदेश च ॥ ५६ ॥ आदास्यति करेगौतामूर्मिकां यस्तटस्थितः । तस्य धीकौशलकीता मदीया मन्त्रिधुर्यता ॥ ६० ॥ तेऽप्यूचुर्यदशक्यानुष्ठानमादेशामिदम् । ताराः करेण यः
For Personal & Private Use Only:
11. K
www.jainelibrary.org